horizontal rule

鍏虫敞鍏紬鍙凤紝闃呰鍏ㄩ儴鐜拌娉曞緥銆佽鏀挎硶瑙勭瓑锛屼簡瑙f渶鏂版硶寰嬭祫璁紝杩樻湁鏇村

欢迎访问本站。

普贤菩萨 大悲咒-日语 大悲咒-宁波方言 大悲咒-教学教念 大悲咒梵汉对照 大悲咒什么意思 大悲咒全文 大悲咒 佛法无边

十一面观音根本咒藏文

十一面观音根本咒

十一面观音根本咒梵文

  

【宝】中国藏语系高级佛学院研究室、中国佛教文化研究所编:《藏密真言宝典》,北京:宗教文化出版社,2001年,39

【全】简丰祺校注:《古梵文佛教咒语全集》,台北:佛陀教育基金会,2006年,186-187

नमो रत्नत्रयाय। नम आर्यज्ञानसागरवैरोचनव्यूहराजाय तथागतायार्हते सम्यक्संबुद्धाय। नमः सर्वतथागतेभ्यो ऽर्हतेभ्यः सम्यक्संबुद्धेभ्यः। नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय। तद्यथा ॐ। धर धर धिरि धिरि धुरु धुरु इट्टे वट्टे चले चले प्रचले प्रचले कुसुमे कुसुमे वरे इलि मिलि चिलि ज्वल मापनाये स्वाहा॥

namo ratna-trayāya| nama Āryajñāna-sāgara-vairocana-vyūha-rājāya tathāgatāyârhate samyaksaṃbuddhāya| namaḥ sarvatathāgatebhyo ’rhatebhyaḥ samyaksaṃbuddhebhyaḥ| nama Āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| tad yathā oṃ| dhara dhara dhiri dhiri dhuru dhuru iṭṭe vaṭṭe cale cale pracale pracale kusume kusume vare ili mili citi jvala māpanāye svāhā||

namaḥ ind. 敬礼

tad yathā (亦写tadyathā)如下,即说咒曰

ratnatraya mn. 三宝

dhara mfn.

ārya- (前缀)圣……

dhiri (咒用字)

jñāna n. 认识,知识

dhuru (咒用字)

sāgara n. 海洋

√iṭ-1

vairocana m. 光明遍照,毗卢遮那

√vaṭ-1 围绕 -10 捆绑

vyūha m. 结构,庄严

cala n. 行走,移动

rājan m.

pracala n. 移动,震颤

tathāgata m. 如来

kusuma n.

arhat mfn. 应供,阿罗汉

vara m. 环绕,空间

Āryāvalokiteśvara (ārya+ava+loka+īśvara)

ili (咒用字)

    m. 观自在,观世音

mili (咒用字)

bodhisattva m. 菩萨

citi f.

mahāsattva m. 大士,摩诃萨

jvala m.

mahā- (前缀)大……

māpana m. 平衡

kāruṇika adj. 具大悲心的

 

 

【宝】【全】namaḥ

【宝】tathāgatāya arhate

【宝】sarvatathāgatebhyaḥ arhatebhyaḥ【全】sarvatathāgatebhyo arhatebhyaḥ

【宝】Āryāvalokiteśvaraya

【全】bodhisatvāya

【全】mahāsatvāya

【全】ite vate

【全】…(citi) jalam apanaya paramaśuddha satva mahākāruṇika svāhā||

相关阅读:

大悲咒-藏语

心经藏语导读

地藏菩萨 佛教部派 那烂陀寺 把信送给加西亚

大悲咒梵文-悉昙

文殊菩萨

感谢您访问本站。

鍦哄湴鎺ㄥ箍 铏氫綅浠ュ緟 甯稿勾娉曞緥椤鹃棶锛氫綍姝㈡槸浼佷笟鐨勪繚鍋ュ尰鐢�