horizontal rule

欢迎访问本站。

金刚经梵汉对照-7 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

《金刚经梵汉对照本》(8)


01    姚秦天竺三藏鸠摩罗什译
02    元魏天竺三藏菩提流支译
03    元魏留支三藏奉诏译
04    陈天竺三藏真谛译
05    隋大业年中三藏笈多译
06    三藏法师玄奘奉诏译
07    唐三藏沙门义净译

29-1
00 api tu khalu punaḥ subhūte yaḥ kaścidevaṁ vadet-tathāgato gacchati vā āgacchati vā tiṣṭhati vā niṣīdati vā, śayyāṁ vā kalpayati, na me subhūte (sa) bhāṣitasyārthamājānāti|
01「须菩提!若有人言:『如来若来、若去、若坐、若卧』,是人不解我所说义。
02「须菩提!若有人言:『如来若去、若来、若住、若坐、若卧』,是人不解我所说义。
03「须菩提!若有人言:『如来行、住、坐、卧』,是人不解我所说义。」
04「须菩提!若有人言:『如来行、住、坐、卧』,是人不解我所说义。
05「虽然,复次时,善实!若有如是语:『如来去、若不去、若住、若坐、若卧、若如法』,不我,善实!说义解。
06「复次,善现!若有说言:『如来若去、若来、若住、若坐、若卧』,是人不解我所说义。
07「妙生!如有说言:『如来若来、若去、若坐、若卧』者,是人不解我所说义。


29-2
00 tatkasya hetoḥ ? tathāgata iti subhūte ucyate na kvacidgato na kutaścidāgataḥ| tenocyate tathāgato'rhan samyaksaṁbuddha iti||29||
01何以故?如来者,无所从来,亦无所去,故名如来。」
02何以故?如来者,无所至去,无所从来,故名如来。」
03何以故?须菩提!如来者,无所行去,无所从来,是故说名如来、应供、正遍觉知。」
04何以故?须菩提!如来者,无所行去,亦无所从来,是故名如来、应供、正遍觉知。」
05彼何所因?如来者,善实!说名无所去,无所来,彼故说名如来、应、正遍知者。」
06何以故?善现!言如来者,即是真实真如增语。都无所去、无所从来,故名如来、应、正等觉。」
07何以故?妙生!都无去来,故名如来。」


30-1
00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā yāvanti trisāhasramahāsāhasre lokadhātau pṛthivīrajāṁsi, tāvatāṁ lokadhātūnāmevaṁrūpaṁ maṣiṁ kuryāt yāvadevamasaṁkhyeyena vīryeṇa tadyathāpi nāma paramāṇusaṁcayaḥ, tatkiṁ manyase subhūte-api nu bahuḥ sa paramāṇusaṁcayo bhavet ?
01「须菩提!若善男子、善女人,以三千大千世界,碎为微尘。于意云何?是微尘众,宁为多不?」
02「须菩提!若善男子、善女人,以三千大千世界微尘,复以尔许微尘世界,碎为微尘阿僧祇。须菩提!于意云何?是微尘众,宁为多不?」
03「须菩提!若善男子、善女人,以三千大千世界地大微尘,烧成灰末,合为墨丸,如微尘聚。须菩提!汝意云何?是邻虚聚,宁为多不?」
04「须菩提!若善男子、善女人,以三千大千世界地大微尘,烧成灰末,合为墨丸,如微尘聚,须菩提!汝意云何?是邻虚聚宁为多不?」
05「若复,善实!善家子、若善家女,若所有三千大千世界地尘,彼如是色类墨作已,乃至如是不可数,譬如最小聚。彼何意念?善实!虽然,彼多最小聚有?」
06「复次,善现!若善男子或善女人,乃至三千大千世界大地极微尘量等世界,即以如是无数世界色像为墨,如极微聚,善现!于汝意云何?是极微聚,宁为多不?」
07「妙生!若有男子、女人,以三千大千世界土地,碎为墨尘,妙生!于汝意云何?是极微聚,宁为多不?」


30-2
00 subhūtirāha-evametadbhagavan, evametatsugata| bahuḥ sa paramāṇusaṁcayo bhavet| tatkasya hetoḥ ? sacedbhagavan bahuḥ paramāṇusaṁcayo'bhaviṣyat, na bhagavānavakṣyat-paramāṇusaṁcaya iti|
01「甚多,世尊!何以故?若是微尘众实有者,佛则不说是微尘众。
02须菩提言:「彼微尘众甚多,世尊!何以故?若是微尘众实有者,佛则不说是微尘众。
03须菩提言:「彼邻虚聚甚多,世尊!何以故?世尊!若邻虚聚是实有者,世尊则不应说名邻虚聚。
04须菩提言:「彼邻虚聚甚多,世尊!何以故?世尊!若邻虚聚是实有者,世尊则不应说名邻虚聚。
05善实言:「如是,如是。世尊!多彼最小聚有。彼何所因?彼,世尊!聚有,不世尊说最小聚者。,
06善现答言:「是极微聚甚多,世尊!甚多,善逝!何以故?世尊!若极微聚是实有者,佛不应说为极微聚。
07妙生言:「甚多,世尊!何以故?若聚性是实者,如来不说为极微聚、极微聚。


30-3
00 tatkasya hetoḥ ? yo'sau bhagavan paramāṇusaṁcayastathāgatena bhāṣitaḥ, asaṁcayaḥ sa tathāgatena bhāṣitaḥ| tenocyate paramāṇusaṁcaya iti|
01所以者何?佛说微尘众,则非微尘众,是名微尘众。
02何以故?佛说微尘众,则非微尘众,是故佛说微尘众。
03何以故?世尊!所说此邻虚聚,如来说非邻虚聚,是故说名为邻虚聚。
04何以故?世尊!所说此邻虚聚,如来说非邻虚聚。是故说名为邻虚聚。
05彼何所因?若彼,世尊!最小聚说,非聚彼如来说。彼故说名最小聚者。
06所以者何?如来说极微聚,即为非聚,故名极微聚。
07何以故?极微聚者,世尊说为非极微聚。故名极微聚。


30-4
00 yaśca tathāgatena bhāṣitastrisāhasramahāsāhasro lokadhāturiti, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate trisāhasramahāsāhasro lokadhāturiti|
01世尊!如来所说三千大千世界,则非世界,是名世界。
02世尊!如来所说三千大千世界,则非世界,是故佛说三千大千世界。
03如来所说三千大千世界,则非世界,故说三千大千世界。
04如来所说三千大千世界,则非世界。故说三千大千世界。
05若及如来说三千大千世界者,非界如来说。彼故说名三千大千世界者。
06如来说三千大千世界,即非世界,故名三千大千世界。
07世尊!如来所说三千大千世界,说为非世界。故名三千大千世界。


30-5
00 tatkasya hetoḥ ? sacedbhagavan lokadhāturabhaviṣyat, sa eva piṇḍagrāho'bhaviṣyat| yaścaiva piṇḍagrāhastathāgatena bhāṣitaḥ, agrāhaḥ sa tathāgatena bhāṣitaḥ| tenocyate piṇḍagrāha iti|
01何以故?若世界实有者,则是一合相。如来说一合相,则非一合相,是名一合相。」
02何以故?若世界实有者,则是一合相。如来说一合相,则非一合相,是故佛说一合相。」
03何以故?世尊!若执世界为实有者,是聚一执。此聚一执,如来说非执,故说聚一执。」
04何以故?世尊!若执世界为实有者,是聚一执。此聚一执,如来说非执。故说聚一执。」
05彼何所因?彼,世尊!界有,彼如是搏取有。若如是如来搏取说,非取彼如来说。彼故说名搏取者。」
06何以故?世尊!若世界是实有者,即为一合执。如来说一合执,即为非执,故名一合执。」
07何以故?若世界实有,如来则有聚执。佛说聚执者,说为非聚执。是故说为聚执。」


30-6
00 bhagavānāha- piṇḍagrāhaścaiva subhūte avyavahāro'nabhilāpyaḥ| na sa dharmo nādharmaḥ| sa ca bālapṛthagjanairudgṛhītaḥ||30||
01「须菩提!一合相者,则是不可说。但凡夫之人贪着其事。」
02佛言:「须菩提!一合相者,则是不可说,但凡夫之人贪着其事。」
03佛世尊言:「须菩提!此聚一执,但世言说。须菩提!是法非可言法,婴儿凡夫偏言所取。」
04佛世尊言:「须菩提!此聚一执。但世言说。须菩提!是法非可言法。婴儿凡夫偏言所取。」
05世尊言:「搏取如是,善实!不世俗语,不可说,非法、非非法,彼小儿凡夫生取。」
06佛言:「善现!此一合执不可言说,不可戏论。然彼一切愚夫异生,强执是法。」
07「妙生!此聚执者,是世言论,然其体性实无可说。但是愚夫异生之所妄执。」


31-1
00 tatkasya hetoḥ ? yo hi kaścitsubhūte evaṁ vadet-ātmadṛṣṭistathāgatena bhāṣitā, sattvadṛṣṭirjīvadṛṣṭiḥ pudgaladṛṣṭistathāgatena bhāṣitā, api nu sa subhūte samyagvadamāno vadet ?
01「须菩提!若人言:『佛说我见、人见、众生见、寿者见』,须菩提!于意云何?是人解我所说义不?」
02「何以故?须菩提!若人如是言:『佛说我见、人见、众生见、寿者见』,须菩提!于意云何?是人所说为正语不?」
03「须菩提!若有人言:『如来说我见、众生见、寿者见、受者见』,须菩提!汝意云何?是人言说为正语不?」
04「须菩提!若有人言:『如来说我见、众生见、寿者见、受者见』,须菩提!汝意云何?是人言说为正语不?」
05「彼何所因?若此有,善实!如是说:『我见如来说,众生见、寿见、人见如来说』,虽然,彼,善实!正说语?」
06「何以故?善现!若作是言:『如来宣说我见、有情见、命者见、士夫见、补特伽罗见、意生见、摩纳婆见、作者、见受者见』,于汝意云何?如是所说为正语不?」
07「妙生!如有说云:『佛说我见、众生见、寿者见、更求趣见』者,是为正说、为不正耶?」


31-2
00 subhūtirāha-no hīdaṁ bhagavan, no hīdaṁ sugata, na samyagvadamāno vadet| tatkasya hetoḥ ? yā sā bhagavan ātmadṛṣṭistathāgatena bhāṣitā, adṛṣṭiḥ sā tathāgatena bhāṣitā| tenocyate ātmadṛṣṭiriti||
01「世尊!是人不解如来所说义。何以故?世尊!说我见、人见、众生见、寿者见,即非我见、人见、众生见、寿者见,是名我见、人见、众生见、寿者见。」
02须菩提言:「不也,世尊!何以故?世尊!如来说我见、人见、众生见、寿者见,即非我见、人见、众生见、寿者见,是名我见、人见、众生见、寿者见。」
03须菩提言:「不也,世尊!不也,修伽陀!何以故?如来所说我见、众生见、寿者见、受者见,即是非见是故说我见、众生见、寿者见、受者见。」
04须菩提言:「不正,世尊!不正,修伽陀!何以故?如来所说我见、众生见、寿者见、受者见,即是非见,是故说我见、众生见、寿者见、受者见。」
05善实言:「不如此,世尊!不如此,善逝!彼何所因?若彼,世尊!我见如来说,非见彼如来说,彼故说名我见者。」
06善现答言:「不也,世尊!不也,善逝!如是所说非为正语。所以者何?如来所说我见、有情见、命者见、士夫见、补特伽罗见、意生见、摩纳婆见、作者见、受者见,即为非见,故名我见,乃至受者见。」
07妙生言:「不尔,世尊!何以故?若有我见如来说者,即是非见,故名我见。」


31-3
00 bhagavānāha-evaṁ hi subhūte bodhisattvayānasaṁprasthitena sarvadharmā jñātavyā draṣṭavyā adhimoktavyāḥ|
01「须菩提!发阿耨多罗三藐三菩提心者,于一切法,应如是知,如是见,如是信解,
02「须菩提!菩萨发阿耨多罗三藐三菩提心者,于一切法应如是知,如是见,如是信,
03「须菩提!若人行菩萨乘,如是应知、应见、应信一切诸法。
04「须菩提!若人行菩萨乘,如是应知、应见、应信一切诸法,
05世尊言:「如是此,善实!菩萨乘发行,一切法知应、见应、信解应。
06佛告善现:「诸有发趣菩萨乘者,于一切法应如是知,应如是见,应如是信解,
07「妙生!诸有发趣菩萨乘者,于一切法应如是知,如是见,如是解。


31-4
00 tathāca jñātavyā draṣṭavyā adhimoktavyāḥ, yathā na dharmasaṁjñāyāmapi pratyupatiṣṭhennādharmasaṁjñāyām| tatkasya hetoḥ ? dharmasaṁjñā dharmasaṁjñeti subhūte asaṁjñaiṣā tathāgatena bhāṣitā| tenocyate dharmasaṁjñeti||31||
01不生法相。须菩提!所言法相者,如来说即非法相,是名法相。」
02如是不住法相。何以故?须菩提!所言法相、法相者,如来说即非法相,是名法相。」
03如是应修,为令法想不得生起。何以故?须菩提!是法想、法想者,如来说即非想。故说法想。」
04如是应修,为令法想不得生起。何以故?须菩提!是法想、法想者,如来说即非想,故说法想。」
05如信解,如无法想亦住。彼何所因?法想、法想者,善实!非想此如来说,彼故说名法想者。」
06如是不住法想。何以故?善现!法想、法想者,如来说为非想,是故如来说名法想、法想。」
07如是解者,乃至法相亦无所住。何以故?妙生!法想、法想者,如来说为非想,故名法想、法想。」


32-1
00 yaśca khalu punaḥ subhūte bodhisattvo mahāsattvo'prameyānasaṁkhyeyāṁllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya dhārayeddeśayedvācayet paryavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyam asaṁkhyeyam|
01「须菩提!若有人以满无量阿僧祇世界七宝,持用布施;若有善男子、善女人发菩萨心者,持于此经,乃至四句偈等,受持、读诵,为人演说,其福胜彼。」
02「须菩提!若有菩萨摩诃萨以满无量阿僧祇世界七宝,持用布施;若有善男子、善女人发菩萨心者,于此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他人说,其福胜彼无量阿僧祇。」
03「须菩提!若有菩萨摩诃萨以满无数无量世界七宝,持用布施;若有善男子、善女人,从此《般若波罗蜜经》,乃至四句偈等,受持、读诵,教他修行,为他广说,是善男子、善女人,以是因缘所生福德,最多于彼无量无数。」
04「须菩提!若有菩萨摩诃萨以满无数无量世界七宝,持用布施;若有善男子、善女人,从此《般若波罗蜜经》乃至四句偈等,受持、读诵,教他修行,为他广说,是善男子、善女人,以是因缘所生福德,最多于彼无量无数。」
05「若复时,善实!菩萨摩诃萨,无量无数世界七宝满中作已,如来等、应等、正遍知等施与;若善家子、若善家女,若如是智慧彼岸到,乃至四句等偈,受持、分别、读诵,为他等及分别广说,此如是彼缘,多过福聚生,无量不可数。」
06「复次,善现!若菩萨摩诃萨以无量无数世界,盛满七宝,奉施如来、应、正等觉;若善男子或善女人,于此《般若波罗蜜多经》中,乃至四句伽他,受持、读诵,究竟通利,如理作意,及广为他宣说开示,由此因缘所生福聚,甚多于前无量无数。」
07「妙生!若有人以满无量无数世界七宝,持用布施;若复有人能于此经,乃至受持、读诵四句伽他,令其通利,广为他人正说其义,以是因缘所生福聚,极多于彼无量无数。」


32-2
00 kathaṁ ca saṁprakāśayet ?
tadyathākāśe-tārakā timiraṁ dīpo māyāvaśyāya budbudam
|svapnaṁ ca vidyudabhraṁ ca evaṁ draṣṭavya saṁskṛtam||
tathā prakāśayet, tenocyate saṁprakāśayediti||
01云何为人演说?不取于相,如如不动。何以故?
一切有为法 如梦幻泡影 如露亦如电 应作如是观
02云何为人演说?而不名说,是名为说。而说偈言:
一切有为法 如星翳灯幻 露泡梦电云 应作如是观
03云何显说此经?如无所显说,故言显说。如如不动,恒有正说。应观有为法 如暗、翳、灯 幻、露、泡 梦、电、云
04云何显说此经?如无所显说,故言显说。如如不动,恒有正说。应观有为法 如暗、翳、灯 幻、露、泡 梦、电、云
05云何及广说?如不广说,彼故说名广说。
星翳灯幻 露泡梦电 云见如是 此有为者
06云何为他宣说开示?如不为他宣说开示,故名为他宣说开示。尔时,世尊而说颂曰:
诸和合所为 如星翳灯幻 露泡梦电云 应作如是观
07云何正说?无法可说,是名正说。尔时,世尊说伽他曰:
一切有为法 如星翳灯幻 露泡梦电云 应作如是观


32-3
00 idamavocadbhagavān āttamanāḥ| sthavirasubhūtiste ca bhikṣubhikṣuṇyupāsakopāsikāste ca bodhisattvāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||32||
01佛说是经已。长老须菩提及诸比丘、比丘尼、优婆塞、优婆夷,一切世间天、人、阿修罗,闻佛所说,皆大欢喜,信受奉行。
02佛说是经已。长老须菩提及诸比丘、比丘尼、优婆塞、优婆夷、菩萨摩诃萨,一切世间天、人、阿修罗、干闼婆等,闻佛所说,皆大欢喜,信受奉行。
03尔时,世尊说是经已。大德须菩提心进欢喜,及诸比丘、比丘尼、优婆塞、优婆夷众、人、天、阿修罗等,一切世间,踊跃欢喜,信受奉行。
04尔时,世尊说是经已。大德须菩提心进欢喜,及诸比丘、比丘尼、优婆塞、优婆夷众、人、天、阿修罗等,一切世间,踊跃欢喜,信受奉行。
05此语,世尊。欢喜,上座善实彼及比丘、比丘尼、优婆塞、优婆夷、彼天、人、阿修罗、干闼婆等,闻世尊说,大欢喜。
*归命一切佛菩萨海等
06时薄伽梵说是经已。尊者善现及诸苾刍、苾刍尼、邬波索迦、邬波斯迦,并诸世间天、人、阿素洛、健达缚等,闻薄伽梵所说经已,皆大欢喜,信受奉行。
07尔时,薄伽梵说是经已。具寿妙生及诸菩萨摩诃萨、苾刍、苾刍尼、邬波索迦、邬波斯迦,一切世间天、人、阿苏罗等,皆大欢喜,信受奉行。


32-4
00 ||āryavajracchedikā bhagavatī prajñāpāramitā samāptā||
01《金刚般若波罗蜜经》
  真言:那谟婆伽跋帝 钵喇坏 波罗弭多曳 唵伊利底 伊室利 输卢驮 毗舍耶 毗舍耶 莎婆诃
02《金刚般若波罗蜜经》
《金刚般若》前后六翻。按《开元录》,此第二译。思溪经本,竟失其传。误将陈朝真谛三藏者重出,标作魏朝留支所译,大有径庭。今于留支三藏所翻论中,录出经本,刊版流通。庶期披阅,知有源矣。时至元辛已冬孟望日,南山普宁经局谨记。
03《金刚般若波罗蜜经》
04《金刚般若波罗蜜经》
西天竺优禅尼国三藏法师,号拘罗那他,此云真谛。梁武皇帝远遣迎接。经游闽越,暂憩梁安。太守王方赊乃勤心正法,性爱大乘,仍于建造伽蓝,请弘兹典。法师不乖本愿,受三请而默然。寻此旧经,甚有脱误。即于壬午年五月一日,重翻天竺定文,依婆薮论释。法师善解方言,无劳度语。瞩彼玄文,宣此奥说。对偕宗法师法虔等,并共笔受。至九月二十五日,文义都竟。经本一卷,文义十卷。法虔尔目,仍愿造一百部,流通供养,并讲之十徧。普愿众生,因此正说,速至涅槃,常流应化。
05《金刚能断般若波罗蜜经》
06《大般若波罗蜜多经》卷第五百七十七
07佛说《能断金刚般若波罗蜜多经》
 

相关阅读:prajñāpāramita-hṛdayam sūtra

金刚经梵文 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。