horizontal rule

欢迎访问本站。

心经梵文悉昙 般若波罗蜜多心经(炖煌石室本) Sūtra of the Heart of Prajñā-Pāramitā Prajna Paramita Hrdya Sutram - Heart Sutra Sanskrit prajñāpāramita-hṛdayam sūtra Heart Sutra

心经梵文天城体并罗马字音译

心经

प्रज्ञापारमिताहॄदय सूत्रं

prajñāpāramitāhṝdaya sūtraṁ

般若波羅密多心經

प्रज्ञापारमिता prajñāpāramitā (प्रज्ञापारमिता prajñāpāramitā-阴性名词词干)般若波罗蜜多,到达智慧的彼岸

हॄदय hṝdaya (हॄदय hṝdaya-中性名词词干)心[特指进行思维、感知的器官],灵魂,思想

सूत्रं sūtraṁ (सूत्रं sūtraṁ-中性名词单数主格)经线,经书


॥ नमः सर्वज्ञाय ॥

|| namaḥ sarvajñāya ||

[歸命一切智者。]

नमस् namas (नमस् namas-不及物动词)敬礼,致敬,归命

सर्वज्ञाय sarvajñāya (सर्वज्ञा sarvajñā-阳性名词单数为格)[向]一切皆知者,[向]一切智者


आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां

āryāvalokiteśvaro bodhisattvo gaṁbhīrāyāṁ prajñāpāramitāyāṁ caryāṁ

觀自在菩薩,行深般若波羅密多

आर्य ārya (आर्य ārya-形容词干)神圣的

अवलोकितेश्वरस् avalokiteśvaras (अवलोकितेश्वर avalokiteśvara-阳性名词单数主格)观自在

बोधिसत्त्वस् bodhisattvas(बोधिसत्त्वस् bodhisattvas-阳性名词单数主格)菩萨

गम्भीरायाम् gambhīrāyām(गम्भीर gambhīra-形容词阴性单数位格)深

प्रज्ञापारमितायाम् prajñāpāramitāyām(प्रज्ञापारमिता prajñāpāramitā-阴性名词单数位格)[达到]般若波罗蜜多

चर्याम् caryām(चर्या caryā-阴性名词单数宾格)修行


चरमाणो व्यवलोकयति स्म ।

caramāṇo vyavalokayati sma |

時照見

चरमाणस् caramāṇas(√चर् √car 反身现在分词阳性单数主格)实行[的同时]

व्यवलोकयति vyavalokayati(वि-अर-√लोक् vi-ara-√lok 主动现在式单数第三人称)看透,认清

स्म sma (स्म sma 副词)[表示完成状态]了


पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।

pañca skandhās tāṁś ca svabhāva-śūnyān paśyati sma |

五蘊皆空 [度一切苦厄]

पन्ञ्च panñca(पन्ञ्च panñca-数词阳性复数主格)五

स्कन्धास् skandhās(स्कन्ध skandha-阳性名词复数主格)部分,元素

तन् tan(तद् tad-代词阳性复数宾格)那些

च ca(च ca 连接词)又,而且

स्वभाव svabhāva(स्वभाव svabhāva-阳性名词词干)本性

शून्यान् śūnyān(शून्य śūnya-形容词阳性复数宾格)空虚

पश्यति paśyati(√पश् √paś 主动现在式单数第三人称)看作,视为

स्म sma (स्म sma 副词)[表示完成状态]了

[度一切苦厄] 拟或是玄奘翻译的衍文?


इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।

iha śāriputra rūpaṁ śūnyatā śūnyataiva rūpam |

舍利子 <色即空,空即色>

इह iha(इह iha-副词)这里

शारिपुत्र śāriputra(शारिपुत्र śāriputra-阳性名词单数呼格)舍利子

रूपम् rūpam(रूप rūpa-中性名词单数主格)外形,外表,色

शून्यता śūnyatā(शून्यता śūnyatā-阴性名词单数主格)空,空的状态

शून्यता śūnyatā(शून्यता śūnyatā-阴性名词单数主格)空,空的状态

एव eva(एव eva 副词)才,正是

रूपम् rūpam(रुप rupa-中性名词单数主格)外形,外表,色


रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।

rūpān na pṛthak śūnyatā śūnyātāyā na pṛthag rūpam |

色不異空,空不異色

रूपात् rūpāt(रूप rūpa-中性名词单数从格)外形,外表,色

न na(न na 副词)非,不

पृथक् pṛthak(पृथक् pṛthak 介词)不一样,与……相异

शून्यता śūnyatā(शून्यता śūnyatā-阴性名词单数主格)空,空的状态

शून्यातायास् śūnyātāyās(शून्यता śūnyatā-阴性名词单数从格)空,空的状态

न na(न na 副词)非,不

पृथक् pṛthak(पृथक् pṛthak 介词)不一样,与……相异

रूपम् rūpam(रूप rūpa-中性名词单数主格)外形,外表,色


यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।

yad rūpaṁ sā śūnyatā yā śūnyatā tad rūpam |

色即是空,空即是色

यत् yat(यद् yad-代词阳性单数主格)yad表示从句,与tad一起使用表示主从句关系,tad表示主句

रूपम् rūpam(रूप rūpa-中性名词单数主格)外形,外表,色

सा sā(तद् tad-代词阴性单数主格)那些

शून्यता śūnyatā(शून्यता śūnyatā-阴性名词单数主格)空,空的状态

या yā(यद् yad-代词阴性单数主格)yad表示从句,与tad一起使用表示主从句关系,tad表示主句

शून्यता śūnyatā(शून्यता śūnyatā-阴性名词单数主格)空,空的状态

तत् tat(तद् tad-代词中性单数主格)那些

रूपम् rūpam(रूप rūpa-中性名词单数主格)外形,外表,色


एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।

evam eva vedānā-saṁjñā-saṁskāra-vijñānāni |

受想行識,亦復如是

एवम् evam(एवम् evam 副词)所以,这样一来

एव eva(एव eva 副词)因此,这样

वेदाना vedānā(वेदाना vedānā-阴性名词词干)知觉,感受

संज्ञा saṁjñā(संज्ञा saṁjñā-阴性名词词干)知识

संस्कार saṁskāra(संस्कार saṁskāra-阳性名词词干)完成,达成

विज्ञानानि vijñānāni(विज्ञानान vijñānāna-复合中性名词复数主格)识别,理解


इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा

iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā

舍利子,是諸法空相

इह iha(इह iha 副词)这里

शारिपुत्र śāriputra(शारिपुत्र śāriputra阳性名词单数呼格)舍利子

सर्व sarva(सर्व sarva-形容词词干)一切,全部

धर्मास् dharmās(धर्म dharma-阳性名词复数主格)道、法

शून्यता śūnyatā(शून्यता śūnyatā-阴性名词词干)空,空的状态

लक्षणास् lakṣaṇās(लक्षण lakṣaṇa-形容词阳性复数主格)具有…特征的


अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।

anutpannā aniruddhā amalāvimalā nonā na paripūrṇāḥ |

不生不滅,不垢不淨,不增不減

अन् an(अन् an-前缀)非、不

उत्पन्नास् utpannās(उत्पन्न←उद्-√पद् utpanna←ud-√pad 过去分词阳性复数主格)产生、出生、升起

अ a(अ a-前缀)非、不

निरुद्धास् niruddhās(निरुद्धा←नि-√रुध् niruddhā←ni-√rudh 过去分词阳性复数主格)消灭、停止

अ a(अ a-前缀)非、不

मल mala(मल mala-中性名词词干)脏,污秽

अ a(अ a-前缀)非、不

विमलास् vimalās(विमल vimala-形容词阳性复数主格)洁净、无尘

न na(न na 副词)非、不

ऊनास् ūnaas(ऊन ūna-形容词阳性复数主格)较少的,缺少的

न na(न na 副词)非、不

परिपूर्णास् paripūrṇās(परिपूर्ण←परि-√पॄ paripūrṇa←pari-√pṝ 过去分词阳性复数主格)填满,占满


तस्माच्चारिपुत्र शून्यतायां न रूपं

tasmāc cāriputra śūnyatāyāṁ na rūpaṁ

是故空中,無色

तस्मात् tasmāt(तस्मात् tasmāt 副词)因此,所以

शारिपुत्र śāriputra(शारिपुत्र śāriputra-阳性名词单数呼格)舍利子

शून्यतायाम् śūnyatāyām(शून्यता śūnyatā-阴性名词单数位格)空,空的状态

न na(न na 副词)非、不

रूपम् rūpam(रूप rūpa-中性名词单数主格)外形,外表,色


न वेदना न संज्ञा न संस्कारा न विज्ञानं ।

na vedanā na saṁjñā na saṁskārā na vijñānaṁ |

無受想行識

न na(न na 副词)非、不

वेदनास् vedanās(वेदना vedanā-阴性名词复数主格)知觉,感受

न na(न na 副词)非、不

संज्ञास् saṁjñās(संज्ञा saṁjñā-阴性名词复数主格)知识

न na(न na 副词)非、不

संस्कारास् saṁskārās(संस्कार saṁskāra-阳性名词复数主格)完成,达成

न na(न na 副词)非、不

विज्ञानम् vijñānam(विज्ञान vijñāna-中性名词复数主格)识别,理解


न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṁsi

無眼耳鼻舌身意

न na(न na 副词)非、不

चक्षुस् cakṣus(चक्षुस् cakṣus-中性名词词干)眼

श्रोत्र śrotra(श्रोत्र śrotra-中性名词词干)耳

घ्राण ghrāṇa(घ्राण ghrāṇa-中性名词词干)鼻

जिह्वा jihvā(जिह्वा jihvā-阴性名词词干)舌

काय kāya(काय kāya-阳性名词词干)身体

मनांसि manāṁsi(मनस् manas-复合中性名词复数主格)意识


न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः

na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ

無色聲香味觸法

न na(न na 副词)非、不

रूप rūpa(रूप rūpa-中性名词词干)外形,外表,色

शब्द śabda(शब्द śabda-阳性名词词干)声音

गन्ध gandha(गन्ध gandha-阳性名词词干)香味

रस rasa(रस rasa-阳性名词词干)味道

स्प्रष्टव्य spraṣṭavya(स्प्रष्टव्य←√स्पृश् spraṣṭavya←√spṛś 动词形容词干)触觉,感觉

धर्माः dharmāḥ(धर्म dharma-符合阳性名词复数主格)道、法


न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।

na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ |

無眼界乃至無意識界

न na(न na 副词)非、不

चक्षुस् cakṣus(चक्षुस् cakṣus-中性名词词干)眼

धातुस् dhātus(धातु dhātu-阳性名词单数主格)要素

यावत् yāvat(यावत् yāvat 连接词)甚至

न na(न na 副词)非、不

मनस् manas(मनस् manas-中性名词词干)意识

विज्ञान vijñāna(विज्ञान vijñāna-中性名词词干)识别,理解

धातुस् dhātus(धातु dhātu-阳性名词单数主格)要素



न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो

na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo

無無明亦無明盡

न na(न na 副词)非、不

विद्या vidyā(विद्या vidyā-阴性名词单数主格)知识、学识

न na(न na 副词)非、不

अ a(अ a-前缀)非、不

विद्या vidyā(विद्या vidyā-阴性名词单数主格)知识、学识

न na(न na 副词)非、不

विद्या vidyā(विद्या vidyā-阴性名词词干)知识、学识

क्षयस् kṣayas(क्षय kṣaya-阳性名词单数主格)灭亡,消失

न na(न na 副词)非、不

अ a(अ a-前缀)非、不

विद्या vidyā(विद्या vidyā-阴性名词词干)知识、学识

क्षयस् kṣayas(क्षय kṣaya-阳性名词单数主格)灭亡,消失


यावन्न जरामरणं न जरामरणक्षयो

yāvan na jarāmaraṇaṁ na jarāmaraṇakṣayo

乃至無老死,亦無老死盡

यावत् yāvat(यावत् yāvat 连接词)甚至

न na(न na 副词)非、不

जरा jarā(जरा jarā-阴性名词词干)老,老年

मरणम् maraṇam(मरण maraṇa-中性名词单数主格)死亡

न na(न na 副词)非、不

जरा jarā(जरा jarā-阴性名词词干)老,老年

मरण maraṇa(मरण maraṇa-中性名词单数主格)死亡

क्षयस् kṣayas(क्षय kṣaya-阳性名词单数主格)灭亡,消失


न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।

na duḥkha-samudaya-nirodha-mārgā na jñānaṁ na prāptiḥ |

無苦集滅道,無智亦無得

न na(न na 副词)非、不

दुःख duḥkha(दुःख duḥkha-中性名词词干)痛苦,不幸

समुदय samudaya(समुदय samudaya-阳性名词词干)聚集,结合

निरोध nirodha(निरोध nirodha-阳性名词词干)破坏,消亡

मार्गास् mārgās(मार्ग mārga-复合阳性名词复数主格)道路,方法

न na(न na 副词)非、不

ज्ञानम् jñānam(ज्ञान jñāna-中性名词单数主格)智慧,知识

न na(न na 副词)非、不

प्राप्तिस् prāptis(प्राप्ति prāpti-阴性名词单数主格)获得,取得


तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य

tasmād aprāptitvād bodhisattvānāṁ prajñāpāramitām āśritya

以無所得故,菩提薩埵,依般若波罗蜜多故

तस्मात् tasmāt(तस्मात् tasmāt 副词)因此,所以

अ a(अ a-前缀)非、不

प्राप्तित्वात् prāptitvāt(प्राप्तित्व prāptitva-中性名词单数从格)[因为]获得,取得

बोधिसत्त्वाना bodhisattvānām(बोधिसत्त्व bodhisattva-阳性名词复数属格)菩萨[们的]

प्रज्ञापारमिताम् prajñāpāramitām(प्रज्ञापारमिता prajñāpāramitā-阴性名词单数宾格)般若波罗蜜多

आश्रित्य āśritya(आ-√श्रि ā-√śri 动名词)依赖


विहरत्यचित्तावरणः ।

Viharaty a-cittāvaraṇaḥ |

心無罣礙

विहरति viharati(वि-√हृ vi-√hṛ 主动现在式单数第三人称)分离,离开

अ a(अ a-前缀)非、不

चित्त citta(चित्त citta-中性名词词干)思想,心理

आवरणस् āvaraṇas(आवरण āvaraṇa-形容词阳性单数主格)障碍,阻碍


चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।

cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ |

無罣礙故,無有恐怖,遠離顛倒夢想,究竟涅槃

चित्त citta(चित्त citta-中性名词词干)思想,心理

आवरण āvaraṇa(आवरण āvaraṇa-中性名词词干)障碍,阻碍

नास्तित्वात् nāstitvāt(नास्तित्वा nāstitvā-中性名词单数从格)[因为]没有

अ a(अ a-前缀)非、不

त्रस्तस् trastas(त्रस्त←√त्रस् trasta←√tras 过去分词阳性单数主格)恐怖

विपर्यास viparyāsa(विपर्यास viparyāsa-阳性名词词干)颠倒,错乱

अतिक्रान्तस् atikrāntas(अतिक्रान्त←अति-√क्रम् atikrānta←ati-√kram 过去分词阳性单数主格)超越,克服

निष्ठ niṣṭha(निष्ठ niṣṭha-形容词词干)专注的,投入的

निर्वाणस् nirvāṇas(निर्वाण nirvāṇa-中性名词→形容词阳性单数主格)涅槃


त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्

tryadhavavyavasthitāḥ sarva-buddhāḥ prajñāpāramitām

三世諸佛,[依]般若波羅密多[故]

त्रि tri(त्रि tri-数次词干)三

अध्व adhva(अध्वन् adhvan-阳性名词词干)时间

व्यवस्थितास् vyavasthitās(व्यवस्थित←वि-अव-√स्था vyavasthita←vi-ava-√sthā 过去分词阳性复数主格)停留

सर्व sarva(सर्व sarva-形容词词干)一切,全部

बुद्धास् buddhās(बुद्ध buddha-阳性名词复数主格)觉悟者,佛

प्रज्ञापारमिताम् prajñāpāramitām(प्रज्ञापारमिता prajñāpāramitā-阴性名词单数宾格)般若波罗蜜多


आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।

āśrityānuttarāṁ samyaksambodhiṁ abhisambuddhāḥ |

依[般若波羅密多]故,得阿耨多羅三藐三菩提

आश्रित्य āśritya(आ-√श्रि ā-√śri 动名词)依赖

अनुत्तराम् anuttarām(अनुत्तर anuttara-形容词阴性单数宾格)最优,无上

सम्यक् samyak(सम्यक् samyak -形容词词干)正确的,适当的

सम्बोधिम् sambodhim(सम्बोधि sambodhi-阴性名词单数宾格)觉悟

अभिसम्बुद्धास् abhisambuddhās(अभिसम्बुद्ध←अभि-सम्-√बुध् abhisambuddha←abhi-sam-√budh-过去分词阳性复数主格)完全觉悟,完全领悟


तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो

tasāj jñātavyaṁ prajñāpāramitā-mahāmantro

故知般若波羅密多咒,是大神咒

तस्मात् tasmāt(तस्मात् tasmāt 副词)因此,所以

ज्ञातव्यम् jñātavyam(ज्ञातव्य←√ज्ञा jñātavya←√jñā动词形容词中型单数主格)应能当知道

प्रज्ञापारमिता prajñāpāramitā(प्रज्ञापारमिता prajñāpāramitā-阴性名词词干)般若波罗蜜多

महा mahā(महत् mahat-形容词词干)大,伟大

मन्त्रस् mantras(मन्त्र mantra-阳性名词单数主格)咒语


महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।

mahāvidyāmantro 'nuttaramantro 'samasama-mantraḥ sarvaduḥkhapraśamanaḥ |

是大明咒,是無上咒,是無等等咒,能除一切苦

महा mahā(महत् mahat-形容词词干)大,伟大

विद्या vidyā(विद्या vidyā-阴性名词词干)知识、学识

मन्त्रस् mantras(मन्त्र mantra-阳性名词单数主格)咒语

अनुत्तर anuttara(अनुत्तर anuttara-形容词阴性单数宾格)最优,无上

मन्त्रस् mantras(मन्त्र mantra-阳性名词单数主格)咒语

अ a(अ a-前缀)非、不

सम sama(सम sama-形容词词干)相同,相等

सम sama(सम sama-形容词词干)相同,相等

मन्त्रस् mantras(मन्त्र mantra-阳性名词单数主格)咒语

सर्व sarva(सर्व sarva-形容词词干)一切,全部

दुःख duḥkha(दुःख duḥkha-中性名词词干)痛苦,不幸

प्रशमनस् praśamanas(प्रशमन praśamana-形容词阳性单数主格)抚平,治愈,消除


सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः

satyam amithyatvāt prajnāpāramitāyām ukto mantraḥ

真實不虛故,說般若波羅密多咒

सत्यम् satyam(सत्य satya-中性名词单数主格)真实

अमिथ्यत्वात् amithyatvāt(अमिथ्यत्व amithyatva-中性名词单数从格)[由于]不虚伪,不虚妄

प्रज्नापारमितायाम् prajnāpāramitāyām(प्रज्ञापारमिता prajñāpāramitā-阴性名词单数位格)般若波罗蜜多

उक्तो ukto(उक्त←√वच् ukta←√vac 过去分词阳性单数主格)说

मन्त्रस् mantras(मन्त्र mantra-阳性名词单数主格)咒语


तद्यथा ।

tad yathā |

即說咒曰

तद् tad(तद् tad 连接词)即,则

यथा yathā(यथा yathā 连接词)如,像,类似,恰如


गते गते पारगते परसंगते बोधि सवाहा ॥

gate gate pāragate parasaṁgate bodhi savāhā ||

掲諦,掲諦,波羅掲諦,波羅僧掲諦,菩提娑婆訶

गते gate(गत←√गम् gata←√gam 过去分词中性位格)到达

गते gate(गत←√गम् gata←√gam 过去分词中性位格)到达

पार pāra(पार pāra-中性名词词干)彼岸,对面

गते gate(गत←√गम् gata←√gam 过去分词中性位格)到达

पार pāra(पार pāra-中性名词词干)彼岸,对面

संगते saṁgate(संगत←सम्-√गम् saṁgata←sam-√gam过去分词中性位格)一起到达,共同到达

बोधि bodhi(बोधि bodhi-阴性名词单数主格)觉悟,菩提

स्वाहा svāhā(स्वाहा svāhā 感叹词)向…欢呼,祝愿[用于佛经、咒语结尾]


इति प्रञापारमिताहृदयं समाप्तम् ॥

iti prañāpāramitāhṛdayaṁ samāptam ||

[般若波羅密多心經終]

इति iti(इति iti 连接词)这样

प्रञापारमिता prañāpāramitā(प्रञापारमिता prañāpāramitā-阴性名词词干)般若波罗蜜多

हृदयम् hṛdayam(हृदय hṛdaya-中性名词单数主格)心[特指进行思维、感知的器官],灵魂,思想

समाप्तम् samāptam(समाप्त←सम्-√आप् samāpta←sam-√āp 过去分词中性单数)全部结束,全部完成
心经天城体梵中对照
普遍智藏般若波罗蜜多心经 心经-玄奘 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

心经法文

感谢您访问本站。