horizontal rule

欢迎访问本站。

金刚经梵汉对照 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

《金刚经梵汉对照本》(2)

01    姚秦天竺三藏鸠摩罗什译
02    元魏天竺三藏菩提流支译
03    元魏留支三藏奉诏译
04    陈天竺三藏真谛译
05    隋大业年中三藏笈多译
06    三藏法师玄奘奉诏译
07    唐三藏沙门义净译

5-1
00 tat kiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ?
01「须菩提!于意云何?可以身相见如来不?
02「须菩提!于意云何?可以相成就见如来不?」
03「须菩提!汝意云何?可以身相胜德见如来不?」
04「须菩提!汝意云何?可以身相胜德见如来不?」
05「彼何意念?善实!相具足如来见应?」
06佛告善现:「于汝意云何?可以诸相具足观如来不?」
07「妙生!于汝意云何?可以具足胜相观如来不?」


5-2
00 subhūtirāha-no hīdaṁ bhagavan| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ| tatkasya hetoḥ ? yā sā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā saivālakṣaṇasaṁpat|
01不也,世尊!不可以身相得见如来。何以故?如来所说身相,即非身相。」
02须菩提言:「不也,世尊!不可以相成就得见如来。何以故?如来所说相即非相。」
03「不也,世尊!何以故?如来所说身相胜德,非相胜德。」
04「不能,世尊!何以故?如来所说身相胜德,非相胜德。」
05善实言:「不,世尊!相具足如来见应。彼何所因?若彼如来相具足说,彼如是非相具足。」
06善现答言:「不也,世尊!不应以诸相具足观于如来。何以故?如来说诸相具足,即非诸相具足。」
07妙生言:「不尔,世尊!不应以胜相观于如来。何以故?如来说胜相,即非胜相。」


5-3
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat yāvatsubhūte lakṣaṇasaṁpat tāvanmṛṣā, yāvadalakṣaṇasaṁpat tāvanna mṛṣeti hi lakṣaṇālakṣaṇatas tathāgato draṣṭavyaḥ||5||
01佛告须菩提:「凡所有相皆是虚妄。若见诸相非相,则见如来。」
02佛告须菩提:「凡所有相皆是妄语。若见诸相非相,则非妄语。如是诸相非相,则见如来。」
03「何以故?须菩提!凡所有相皆是虚妄,无所有相即是真实。由相无相,应见如来。」
04「何以故?须菩提!凡所有相皆是虚妄,无所有相即是真实。由相无相,应见如来。」
05如是语已。世尊命者善实边如是言:「所有,善实!相具足,所有妄。所有不相具足,所有不妄名。此相不相,如来见应。」
06说是语已。佛复告具寿善现言:「善现!乃至诸相具足皆是虚妄,乃至非相具足皆非虚妄。如是以相非相,应观如来。」
07「妙生!所有胜相皆是虚妄。若无胜相,即非虚妄。是故应以胜相无相观于如来。」


6-1
00 evam ukte āyuṣmān subhūtir bhagavantam etad avocat- asti bhagavan| kecit sattvā bhaviṣyanty anāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|
01须菩提白佛言:「世尊!颇有众生得闻如是言说章句,生实信不?」
02须菩提白佛言:「世尊!颇有众生,于未来世、末世,得闻如是修多罗章句,生实相不?」
03如是说已,净命须菩提白佛言:「世尊!于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?」
04如是说已,净命须菩提白佛言:「世尊!于今现时及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?」
05如是语已。命者善实世尊边如是言:「虽然,世尊!颇有众生,当有未来世、后时、后长时、后分、五十,正法破坏时中、转时中,若此中,如是色类经中说中,实想发生当有?
06说是语已。具寿善现复白佛言:「世尊!颇有有情,于当来世、后时、后分、后五百岁,正法将灭时分转时,闻说如是色经典句,生实想不?」
07妙生言:「世尊!颇有众生,于当来世、后五百岁,正法灭时,闻说是经,生实信不?」


6-2
00 bhagavān āha mā subhūte tvaṃ evaṃ vocaḥ -asti kecit sattvā bhaviṣyanty anāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne, ye imeṣv evaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñām utpādayiṣyanti|
01佛告须菩提:「莫作是说。
02佛告须菩提:「莫作是说:『颇有众生,于未来世、末世,得闻如是修多罗章句,生实相不?』」
03佛告须菩提:「莫作是说:『于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?』
04佛告须菩提:「莫作是说:『于今现时,及未来世,颇有菩萨听闻正说如是等相此经章句,生实想不?』
05世尊言:「莫,善实!汝如是语:虽然,世尊!颇有众生,当有未来世、后时、后长时、后分、五十,正法破坏时中、转时中,若此中,如是色类经中说中,实想发生当有?
06佛告善现:「勿作是说:『颇有有情,于当来世、后时、后分、后五百岁,正法将灭时分转时,闻说如是色经典句,生实想不?』
07佛告妙生:「莫作是说:『颇有众生,于当来世、后五百岁,正法灭时,闻说是经,生实信不?』


6-3
00 api tu khalu punaḥ subhūte bhaviṣyantyanāgate'dhvani bodhisattvā mahāsattvāḥ paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne guṇavantaḥ śīlavantaḥ prajñāvantaśca bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu bhūtasaṁjñāmutpāadayiṣyanti|
01如来灭后,后五百岁,有持戒修福者,于此章句能生信心,以此为实。
02佛复告须菩提:「有未来世、末世,有菩萨摩诃萨,法欲灭时,有持戒、修福德、智慧者,于此修多罗章句能生信心,以此为实。」
03何以故?须菩提!于未来世,实有众生得闻此经,能生实想。复次,须菩提!于未来世;后五十岁,正法灭时,有诸菩萨摩诃萨,持戒、修福,及有智慧。
04何以故?须菩提!于未来世,实有众生得闻此经,能生实想。复次,须菩提!于未来世、后五百岁,正法灭时,有诸菩萨摩诃萨,持戒、修福,及有智慧。
05虽然,复次时,善实!当有未来世,菩萨摩诃萨,后分五十,正法破坏时中、转时中、戒究竟、功德究竟、智慧究竟。
06然复,善现!有菩萨摩诃萨,于当来世、后时、后分、后五百岁,正法将灭时分转时,具足尸罗、具德、具慧。
07妙生!当来之世,有诸菩萨,具戒、具德、具慧。


6-4
00 na khalu punaste subhūte bodhisattvā mahāsattvā ekabuddhaparyupāsitā bhaviṣyanti, naikabuddhāvaropitakuśalamūlā bhaviṣyanti| api tu khalu punaḥ subhūte anekabuddhaśatasahasraparyupāsitā anekabuddhaśatasahasrāvaropitakuśalamūlāste bodhisattvā mahāsattvā bhaviṣyanti, ye imeṣvevaṁrūpeṣu sūtrāntapadeṣu bhāṣyamāṇeṣu ekacittaprasādamapi pratilapsyante|
01当知是人不于一佛、二佛、三、四、五佛而种善根,已于无量千万佛所种诸善根。闻是章句,乃至一念生净信者,
02佛复告须菩提:「当知彼菩萨摩诃萨,非于一佛、二佛、三、四、五佛所,修行供养;非于一佛、二佛、三、四、五佛所而种善根。」佛复告须菩提:「已于无量百千万诸佛所,修行供养;无量百千万诸佛所,种诸善根。闻是修多罗,乃至一念能生净信。
03须菩提!是诸菩萨摩诃萨,非事一佛,非于一佛种诸善根;已事无量百千诸佛,已于无量百千佛所而种善根。若有善男子、善女人,听闻正说如是等相此经章句,乃至一念生实信者。
04须菩提!是诸菩萨摩诃萨,非事一佛,非于一佛种诸善根;已事无量百千诸佛,已于无量百千佛所而种善根。若有善男子、善女人,听闻正说如是等相此经章句,乃至一念生实信者。
05虽然,复次时,善实!当有未来世,菩萨摩诃萨,后分五十,正法破坏时中、转时中,戒究竟、功德究竟、智慧究竟。
06复次,善现!彼菩萨摩诃萨非于一佛所,承事供养;非于一佛所,种诸善根。然复,善现!彼菩萨摩诃萨于其非一百千佛所,承事供养;于其非一百千佛所,种诸善根。乃能闻说如是色经典句,当得一净信心。
07而彼菩萨非于一佛承事供养植诸善根。已于无量百千佛所而行奉事植诸善根。是人乃能于此经典,生一信心。


6-5
00 jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste subhūte tathāgatena|
01须菩提!如来悉知、悉见,
02须菩提!如来悉知是诸众生,如来悉见是诸众生。
03须菩提!如来悉知是人,悉见是人。
04须菩提!如来悉知是人,悉见是人。
05亦得当知彼,善实!如来佛智,见彼,善实!如来佛眼,
06善现!如来以其佛智悉已知彼,如来以其佛眼悉已见彼。
善现!如来悉已觉彼。
07妙生!如来悉知是人,悉见是人,


6-6
00 sarve te subhūte aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti|
01是诸众生得如是无量福德。
02须菩提!是诸菩萨生如是无量福德聚,取如是无量福德。
03须菩提!是善男子、善女人,生长无量福德之聚。
04须菩提!是善男子、善女人,生长无量福德之聚。
05一切彼,善实!无量福聚生当、取当。
06一切有情当生无量无数福聚,当摄无量无数福聚。
07彼诸菩萨,当生、当摄无量福聚。


6-7
00 tatkasya hetoḥ ? na hi subhūte teṣāṁ bodhisattvānāṁ mahāsattvānāmātmasaṁjñā pravartate, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā pravartate|
01何以故?是诸众生无复我相、人相、众生相、寿者相。
02何以故?须菩提!是诸菩萨无复我相、众生相、人相、寿者相。
03何以故?须菩提!是诸菩萨无复我想、众生想、寿者想、受者想。
04何以故?须菩提!是诸菩萨无复我想众生想寿者想受者想
05彼何所因?不,善实!彼等菩萨摩诃萨我想转,不众生想、不寿想、不人想转。
06何以故?善现!彼菩萨摩诃萨无我想转,无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想转。
07何以故?由彼菩萨无我想、众生想、寿者想、更求趣想。


6-8
00 nāpi teṣāṁ subhūte bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravartate| evaṁ nādharmasaṁjñā| nāpi teṣāṁ subhūte saṁjñā nāsaṁjñā pravartate|
01无法相亦无非法相。
02须菩提!是诸菩萨无法相亦非无法相,无相亦非无相。
03是诸菩萨无法想、无非法想,无想、非无想。
04是诸菩萨无法想、非无法想,无想、非无想。
05不亦彼等,善实!菩萨摩诃萨法想转,无法想转不,亦彼等,想、无想转不。
06善现!彼菩萨摩诃萨无法想转,无非法想转,无想转亦无非想转。
07彼诸菩萨非法想、非非法想,非想、非无想。


6-9
00 tatkasya hetoḥ ? sacetsubhūte teṣāṁ bodhisattvānāṁ mahāsattvānāṁ dharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|
01何以故?是诸众生若心取相,则为着我、人、众生、寿者。若取法相,即着我、人、众生、寿者。
02何以故?须菩提!是诸菩萨若取法相,则为着我、人、众生、寿者。
03何以故?须菩提!是诸菩萨若有法想,即是我执及众生、寿者、受者执。
04何以故?须菩提!是诸菩萨若有法想,即是我执及众生、寿者、受者执。
05彼何所因?若,善实!彼等菩萨摩诃萨法想转,彼如是彼等我取有,众生取、寿取、人取有。
06所以者何?善现!若菩萨摩诃萨有法想转,彼即应有我执、有情执、命者执、补特伽罗等执。
07何以故?若彼菩萨有法想,即有我执、有情执、寿者执、更求趣执。


6-10
00 sacedadharmasaṁjñā pravarteta, sa eva teṣāmātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāha iti|
01何以故?若取非法相,即着我、人、众生、寿者。
02须菩提!若是菩萨有法相,即着我相、人相、众生相、寿者相。
03(缺)
04(缺)
05若无法想转,彼如是彼等我取有,众生取、寿取、人取有。
06若有非法想转,彼亦应有我执、有情执、命者执、补特伽罗等执。
07若有非法想,彼亦有我执、有情执、寿者执、更求趣执。


6-11
00 tatkasya hetoḥ ? na khalu punaḥ subhūte bodhisattvena mahāsattvena dharma udgrahītavyo nādharmaḥ|
01是故不应取法,不应取非法。
02何以故?须菩提!不应取法,非不取法。
03须菩提!是故菩萨不应取法,不应取非法。
04须菩提!是故菩萨不应取法,不应取非法。
05彼何所因?不,复次时,善实!菩萨摩诃萨法取应,不非法取应。
06何以故?善现!不应取法,不应取非法。
07妙生!是故菩萨不应取法,不应取非法。


6-12
00 tasmādiyaṁ tathāgatena saṁdhāya vāgbhāṣitā-kolopamaṁ dharmaparyāyam ājānadbhidharmā eva prahātavyāḥ prāgevādharmā iti||6||
01以是义故,如来常说:『汝等比丘!知我说法如筏喻者,法尚应舍,何况非法。』」
02以是义故,如来常说『栰喻』法门:是法应舍,非舍法故。」
03为如是义故,如来说:『若观行人解《筏喻经》法尚应舍,何况非法。』」
04为如是义故,如来说:『若观行人解《筏喻经》,法尚应舍,何况非法。』」
05彼故,此义意如来说:『筏喻法本解,法如是舍应,何况非法。』」
06是故,如来密意而说『筏喻』法门:『诸有智者,法尚应断,何况非法。』」
07以是义故,如来密意宣说『筏喻』法门:『诸有智者,法尚应舍,何况非法。』」


7-1
00 punar aparaṁ bhagavānāyuṣmantaṁ subhūtimetadavocat- tatkiṁ manyase subhūte, asti sa kaściddharmo yastathāgatenānuttarā samyaksaṁbodhirityabhisaṁbuddhaḥ, kaścidvā dharmastathāgatena deśitaḥ ?
01「须菩提!于意云何?如来得阿耨多罗三藐三菩提耶?如来有所说法耶?」
02复次,佛告慧命须菩提:「须菩提!于意云何?如来得阿耨多罗三藐三菩提耶?如来有所说法耶?」
03佛复告净命须菩提:「须菩提!汝意云何?如来得阿耨多罗三藐三菩提耶?如来有所说法耶?」
04复次,佛告净命须菩提:「须菩提!汝意云何?如来得阿耨多罗三藐三菩提耶?如来有所说法耶?」
05复次,世尊命者善实边如是言:「彼何意念?善实!有如来、应、正遍知,无上正遍知证觉?有复法如来说?」
06佛复告具寿善现言:「善现!于汝意云何?颇有少法如来、应、正等觉,证得阿耨多罗三藐三菩提耶?颇有少法如来、应、正等觉,是所说耶?」
07「妙生!于汝意云何?如来于无上菩提有所证不?复有少法是所说不?」


7-2
00 evamukte āyuṣmān subhūtirbhagavantametadavocat-yathāhaṁ bhagavan bhagavato bhāṣitasyārthamājānāmi, nāsti sa kaściddharmo yastathāgatena anuttarā samyaksaṁbodhir ityabhisaṁbuddhaḥ, nāsti dharmo yastathāgatena deśitaḥ|
01须菩提言:「如我解佛所说义,无有定法名阿耨多罗三藐三菩提,亦无有定法如来可说。
02须菩提言:「如我解佛所说义,无有定法如来得阿耨多罗三藐三菩提,亦无有定法如来可说。
03须菩提言:「如我解佛所说义,无所有法如来所得,名阿耨多罗三藐三菩提,亦无有法如来所说。
04须菩提言:「如我解佛说义无,所有法如来所得,名阿耨多罗三藐三菩提,亦无有法如来所说。
05善实言:「如我,世尊!世尊说义解我,无有一法若如来无上正遍知证觉,无有一法若如来说。
06善现答言:「世尊!如我解佛所说义者,无有少法如来、应、正等觉,证得阿耨多罗三藐三菩提,亦无有少法是如来、应、正等觉所说。
07妙生言:「如我解佛所说义,如来于无上菩提,实无所证,亦无所说。


7-3
00 tatkasya hetoḥ ? yo'sau tathāgatena dharmo'bhisaṁbuddho deśito vā, agrāhyaḥ so'nabhilapyaḥ| na sa dharmo nādharmaḥ|
01何以故?如来所说法,皆不可取、不可说,非法、非非法。
02何以故?如来所说法,皆不可取、不可说,非法、非非法。
03何以故?是法如来所说,不可取、不可言,非法、非非法。
04何以故?是法如来所说,不可取、不可言,非法、非非法。
05彼何所因?若彼如来法说,不可取、彼不可说,不彼法、非不法。
06何以故?世尊!如来、应、正等觉所证、所说、所思惟法,皆不可取、不可宣说,非法、非非法。
07何以故?佛所说法,不可取、不可说,彼非法、非非法。



7-4
00 tatkasya hetoḥ ? asaṁskṛtaprabhāvitā hyāryapudgalāḥ||7||
01所以者何?一切贤圣皆以无为法而有差别。」
02何以故?一切圣人皆以无为法得名。」
03何以故?一切圣人皆以无为真如所显现故。」
04何以故?一切圣人皆以无为真如所显现故。」
05彼何因?无为法显明圣人。」
06何以故?以诸贤圣补特伽罗皆是无为之所显故。」
07何以故?以诸圣者皆是无为所显现故。」


8-1
00 bhagavānāha- tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt|
01「须菩提!于意云何?若人满三千大千世界七宝,以用布施,是人所得福德宁为多不?」
02「须菩提!于意云何?若满三千大千世界七宝,以用布施,须菩提!于意云何?是善男子、善女人所得福德,宁为多不?」
03「须菩提!汝意云何?以三千大千世界遍满七宝,若人持用布施,是善男子、善女人,因此布施,生福多不?」
04「须菩提!汝意云何?以三千大千世界遍满七宝,若人持用布施,是善男子、善女人,因此布施,生福多不?」
05世尊言:「彼何意念?善实!若有善家子、若善家女,若此三千大千世界,七宝满作已,如来等、应等、正遍知等施与,彼何意念?善实!虽然,彼善家子、若善家女,若彼缘,多福聚生?」
06佛告善现:「于汝意云何?若善男子或善女人,以此三千大千世界盛满七宝,持用布施,是善男子或善女人,由此因缘所生福聚,宁为多不?」
07「妙生!于汝意云何?若善男子、善女人,以满三千大千世界七宝,持用布施,得福多不?」


8-2
00 subhūtirāha-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyāt|
01须菩提言:「甚多,世尊!
02须菩提言:「甚多,婆伽婆!甚多,修伽陀!彼善男子、善女人得福甚多。
03须菩提言:「甚多,世尊!甚多,修伽陀!是善男子、善女人,因此布施,得福甚多。
04须菩提言:「甚多,世尊!甚多,修伽陀!是善男子、善女人,因此布施,得福甚多。
05善实言:「多,世尊!多,善逝!彼善家子、若善家女,若彼缘,多福聚生。
06善现答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因缘所生福聚,其量甚多。
07妙生言:「甚多,世尊!


8-3
00 tatkasya hetoḥ ? yo'sau bhagavan puṇyaskandhastathāgatena bhāṣitaḥ, askandhaḥ sa tathāgatena bhāṣitaḥ| tasmāttathāgato bhāṣate- puṇyaskandhaḥ puṇyaskandha iti|
01何以故?是福德,即非福德性,是故如来说福德多。」
02何以故?世尊!是福德聚,即非福德聚,是故如来说福德聚、福德聚。」
03何以故?世尊!此福德聚,即非福德聚,是故如来说福德聚。」
04何以故?世尊!此福德聚,即非福德聚,是故如来说福德聚。」
05彼何所因?若彼,世尊!福聚,如来说非聚,彼,世尊!如来说福聚、福聚者。」
06何以故?世尊!福德聚、福德聚者,如来说为非福德聚,是故如来说名福德聚、福德聚。」
07何以故?此福聚者,则非是聚,是故如来说为福聚、福聚。」


8-4
00 bhagavān āha-yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā va imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhyaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo vistareṇa deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādapramey asaṁkhyeyam|
01「若复有人于此经中受持,乃至四句偈等,为他人说,其福胜彼。
02佛言:「须菩提!若善男子、善女人,以满三千大千世界七宝,持用布施;若复于此经中受持,乃至四句偈等,为他人说,其福胜彼无量不可数。
03佛言:「须菩提!若善男子、善女人,以三千大千世界遍满七宝,持用布施;若复有人从此经中,受四句偈,为他正说,显示其义,此人以是因缘所生福德,最多于彼无量无数。
04佛言:「须菩提!若善男子、善女人,以三千大千世界遍满七宝,持用布施;若复有人从此经中,受四句偈,为他正说,显示其义,此人以是因缘所生福德,最多于彼无量无数。
05世尊言:「若复,善实!善家子、若善家女,若此三千大千世界,七宝满作已,如来等、应等、正遍知等施与;若此法本,乃至四句等偈,受已,为他等分别广说,此彼缘,多过福聚生,无量不可数。
06佛复告善现言:「善现!若善男子或善女人,以此三千大千世界盛满七宝,持用布施;若善男子或善女人,于此法门,乃至四句伽陀,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由是因缘所生福聚,甚多于前无量无数。
07「妙生!若有善男子、善女人,以满三千大千世界七宝,持用布施;若复有人,能于此经,乃至一四句颂,若自受持、为他演说,以是因缘,所生福聚,极多于彼,无量无数。


8-5
00 tatkasya hetoḥ ? atonirjātā hi subhūte tathāgatānāmarhatāṁ samyaksaṁbuddhānāmanuttarā samyaksaṁbodhiḥ, atonirjātāśca buddhā bhagavantaḥ|
01何以故?须菩提!一切诸佛及诸佛阿耨多罗三藐三菩提法皆从此经出。
02何以故?须菩提!一切诸佛阿耨多罗三藐三菩提法皆从此经出,一切诸佛如来皆从此经生。
03何以故?须菩提!如来无上菩提从此福成,诸佛世尊从此福生。
04何以故?须菩提!如来无上菩提从此福成,诸佛世尊从此福生。
05彼何所因?此出,善实!如来、应、正遍知无上正遍知,此生佛、世尊。
06何以故?一切如来、应、正等觉阿耨多罗三藐三菩提,皆从此经出,诸佛世尊皆从此经生。
07何以故?妙生!由诸如来无上等觉从此经出,诸佛世尊从此经生。


8-6
00 tatkasya hetoḥ ? buddhadharmā buddhadharmā iti subhūte abuddhadharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante buddhadharmā iti||8||
01须菩提!所谓佛法者,即非佛法。」
02须菩提!所谓佛法、佛法者,即非佛法。」
03何以故?须菩提!所言佛法者,即非佛法,是名佛法。」
04何以故?须菩提!所言佛法者,即非佛法,是名佛法。」
05彼何所因?佛法、佛法者,善实!非佛法如是彼,彼故说名佛法者。」
06所以者何?善现!诸佛法、诸佛法者,如来说为非诸佛法,是故如来说名诸佛法、诸佛法。」
07是故,妙生!佛法者,如来说非佛法,是名佛法。」

相关阅读:prajñāpāramita-hṛdayam sūtra

金刚经梵汉对照-3 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。