horizontal rule

欢迎访问本站。

金刚经梵汉对照-2 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

《金刚经梵汉对照本》(3)

01    姚秦天竺三藏鸠摩罗什译
02    元魏天竺三藏菩提流支译
03    元魏留支三藏奉诏译
04    陈天竺三藏真谛译
05    隋大业年中三藏笈多译
06    三藏法师玄奘奉诏译
07    唐三藏沙门义净译


9-1
00 tatkiṁ manyase subhūte api nu srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti?
01「须菩提!于意云何?须陀洹能作是念:我得须陀洹果不?」
02「须菩提!于意云何?须陀洹能作是念:我得须陀洹果不?」
03「须菩提!汝意云何?须陀洹能作是念:我得须陀洹果不?」
04「须菩提!汝意云何?须陀洹能作是念:我得须陀洹果不?」
05世尊言:「彼何意念?善实!虽然,流入如是念:我流入果得到?」
06佛告善现:「于汝意云何?诸预流者颇作是念:我能证得预流果不?」
07「妙生!于汝意云何?诸预流者颇作是念:我得预流果不?」


9-2
00 subhūtir āha-no hīdaṁ bhagavan| na srotaāpannasyaivaṁ bhavati-mayā srotaāpattiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaṁciddharmamāpannaḥ, tenocyate srotaāpanna iti| na rūpamāpanno na śabdān na gandhān na rasān na spraṣṭavyān dharmānāpannaḥ| tenocyate srotaāpanna iti|
01须菩提言:「不也,世尊!何以故?须陀洹名为入流,而无所入。不入色、声、香、味、触、法,是名须陀洹。」
02须菩提言:「不也,世尊!何以故?实无有法名须陀洹。不入色、声、香、味、触、法,是名须陀洹。」
03须菩提言:「不也,世尊!何以故?世尊!实无所有能至于流,故说须陀洹。乃至色、声、香、味、触、法亦复如是,故名须陀洹。
04须菩提言:「不能,世尊!何以故?世尊!实无所有能至于流,故说须陀洹。乃至色、声、香、味、触、法,亦复如是,故名须陀洹。」
05善实言:「不如此,世尊!彼何所因?不彼,世尊!一人,彼故说名流入。不色入、不声、不香、不味、不触、不法入,彼故说名流入者。
06善现答言:「不也,世尊!诸预流者不作是念:我能证得预流之果。何以故?世尊!诸预流者无少所预,故名预流。不预色、声、香、味、触、法,故名预流。
07妙生言:「不尔,世尊!何以故?诸预流者,无法可预,故名预流。不预色、声、香、味、触、法,故名预流。


9-3
00 saced bhagavan srotaāpannasyaivaṁ bhavet- mayā srotaāpattiphalaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhaved iti||
01(缺)
02(缺)
03(缺)
04(缺)
05彼若,世尊!流入如是念:我流入果得到。彼如是,彼所我取有,众生取、寿取、人取有。」
06世尊!若预流者作如是念:我能证得预流之果,即为执我、有情、命者、士夫、补特伽罗等。」
07世尊!若预流者作是念:我得预流果者,则有我执、有情、寿者、更求趣执。」


9-4
00 bhagavān āha- takiṁ manyase subhūte api nu sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti ?
01「须菩提!于意云何?斯陀含能作是念:我得斯陀含果不?」
02佛言:「须菩提!于意云何?斯陀含能作是念:我得斯陀含果不?」
03(缺)
04(缺)
05世尊言:「彼何意念?善实!虽然,一来如是念:我一来果得到。?」
06佛告善现:「于汝意云何?诸一来者颇作是念:我能证得一来果不?」
07「妙生!于汝意云何?诸一来者颇作是念:我得一来果不?」


9-5
00 subhūtir āha- no hīdaṁ bhagavan| sa sakṛdāgāmina evaṁ bhavati-mayā sakṛdāgāmiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa kaściddharmo yaḥ sakṛdāgāmitvamāpannaḥ| tenocyate sakṛdāgāmīti||
01须菩提言:「不也,世尊!何以故?斯陀含名一往来,而实无往来,是名斯陀含。」
02须菩提言:「不也,世尊!何以故?实无有法名斯陀含,是名斯陀含。」
03斯陀含名一往来,实无所有能至往来,是名斯陀含。
04斯陀含名一往来,实无所有能至往来,是名斯陀含。
05善实言:「不如此,世尊!彼何所因?不,一来如是念:我一来果得到。彼何所因?不彼有法若一来人,彼故说名一来者。」
06善现答言:「不也,世尊!诸一来者不作是念:我能证得一来之果。何以故?世尊!以无少法证一来性,故名一来。」
07妙生言:「不尔,世尊!何以故?由彼无有少法证一来性,故名一来。」


9-6
00 bhagavānāha-tatkiṁ manyase subhūte api nu anāgāmina evaṁ bhavati-mayānāgāmiphalaṁ prāptamiti ?
01「须菩提!于意云何?阿那含能作是念:我得阿那含果不?」
02「须菩提!于意云何?阿那含能作是念:我得阿那含果不?」
03(缺)
04(缺)
05世尊言:「彼何意念?善实!虽然,不来如是念:我不来果得到?」
06佛告善现:「于汝意云何?诸不还者颇作是念:我能证得不还果不?」
07「妙生!于汝意云何?诸不还者颇作是念:我得不还果不?」


9-7
00 subhūtir āha-no hīdaṁ bhagavan| na anāgāmina evaṁ bhavati-mayā anāgāmiphalaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaściddharmo yo'nāgāmitvamāpannaḥ| tenocyate anāgāmīti||
01须菩提言:「不也,世尊!何以故?阿那含名为不来,而实无来,是故名阿那含。」
02须菩提言:「不也,世尊!何以故?实无有法名阿那含,是名阿那含。」
03阿那含名为不来,实无所有能至不来,是名阿那含。」
04阿那含名为不来,实无所有能至不来,是名阿那含。」
05善实言:「不如此,世尊!彼何所因?不彼有法若不来入,彼故说名不来者。」
06善现答言:「不也,世尊!诸不还者不作是念:我能证得不还之果。何以故?世尊!以无少法证不还性,故名不还。」
07妙生言:「不尔,世尊!何以故?由彼无有少法证不还性,故名不还。」


9-8
00 bhagavānāha- tatkiṁ manyase subhūte api nu arhata evaṁ bhavati-mayā arhattvaṁ prāptamiti ?
01「须菩提!于意云何?阿罗汉能作是念:我得阿罗汉道不?」
02「须菩提!于意云何?阿罗汉能作是念:我得阿罗汉不?」
03佛言:「须菩提!汝意云何?阿罗汉能作是念:我得阿罗汉果不?」
04佛言:「须菩提!汝意云何?阿罗汉能作是念:我得阿罗汉果不?」
05世尊言:「彼何意念?善实!虽然,应如是念:我应得到?」
06佛告善现:「于汝意云何?诸阿罗汉颇作是念:我能证得阿罗汉不?」
07「妙生!于汝意云何?诸阿罗汉颇作是念:我得阿罗汉果不?」


9-9
00 subhūtir āha-no hīdaṁ bhagavan| nārhata evaṁ bhavati-mayā arhattvaṁ prāptamiti| tatkasya hetoḥ ? na hi sa bhagavan kaściddharmo yo'rhannāma| tenocyate-arhanniti|
01须菩提言:「不也,世尊!何以故?实无有法名阿罗汉。
02须菩提言:「不也,世尊!何以故?实无有法名阿罗汉。
03须菩提言:「不也,世尊!何以故?实无所有名阿罗汉。
04须菩提言:「不能,世尊!何以故?实无所有名阿罗汉。
05善实言:「不如此,世尊!彼何所因?不彼,世尊!有法若应名,彼故说名应者。
06善现答言:「不也,世尊!诸阿罗汉不作是念:我能证得阿罗汉性。何以故?世尊!以无少法名阿罗汉,由是因缘名阿罗汉。
07妙生言:「不尔,世尊!由彼无有少法名阿罗汉。


9-10
00 saced bhagavan arhata evaṁ bhavet-mayā arhattvaṁ prāptamiti, sa eva tasyātmagrāho bhavet, sattvagrāho jīvagrāhaḥ pudgalagrāho bhavet|
01世尊!若阿罗汉作是念:我得阿罗汉道,即为着我、人、众生、寿者。
02世尊!若阿罗汉作是念:我得阿罗汉。即为着我、人、众生、寿者。
03世尊!若阿罗汉作是念:我得阿罗汉果,即是我执、众生执、寿者执、受者执。
04世尊!若阿罗汉作是念:我得阿罗汉果,此念即是我执、众生执、寿者执、受者执。
05彼若,世尊!应如是念:我应得到。如是,彼所我取有,众生取、寿取、人取有。
06世尊!若阿罗汉作如是念:我能证得阿罗汉性,即为执我、有情、命者、士夫、补特伽罗等。
07世尊!若阿罗汉作是念:我得阿罗汉果者,则有我执、有情、寿者、更求趣执。


9-11
00 tat kasya hetoḥ ? ahamasmi bhagavaṁstathāgatenārhatā samyaksaṁbuddhena araṇāvihāriṇāmagryo nirdiṣṭaḥ|
01世尊!佛说我得无诤三昧人中最为第一,
02世尊!佛说我得无诤三昧,最为第一,
03世尊!如来、阿罗诃、三藐三佛陀赞我住无诤三昧人中最为第一。
04世尊!如来、阿罗诃、三藐三佛陀赞我住无诤三昧人中最为第一。
05彼何所因?我此,世尊!如来、应、正遍知,无诤行最胜说。
06所以者何?世尊!如来、应、正等觉,说我得无诤住最为第一。
07世尊!如来说我得无诤住中,最为第一。


9-12
00 ahamasmi bhagavan arhan vītarāgaḥ| na ca me bhagavannevaṁ bhavati- arhannasmyahaṁ vītarāga iti| sacenmama bhagavannevaṁ bhavet-mayā arhattvaṁ prāptamiti, na māṁ tathāgato vyākariṣyadaraṇāvihāriṇāmagryaḥ subhūtiḥ kulaputro na kvacidviharati, tenocyate araṇāvihārī araṇāvihārīti||9||
01是第一离欲阿罗汉。我不作是念:我是离欲阿罗汉。世尊!我若作是念:我得阿罗汉道,世尊则不说:『须菩提是乐阿兰那行者。以须菩提实无所行,而名须菩提是乐阿兰那行。』」
02世尊说我是离欲阿罗汉、世尊!我不作是念:我是离欲阿罗汉。世尊!我若作是念:我得阿罗汉,世尊则不记我无诤行第一。以须菩提实无所行,而名须菩提无诤、无诤行。」
03世尊!我今已成阿罗汉,离三有欲。世尊!我亦不作是念:我是阿罗汉。世尊!我若有是念:我已得阿罗汉果,如来则应不授我记:『住无诤三昧人中,须菩提,善男子,最为第一。实无所住,住于无诤、住于无诤。』」
04世尊!我今已得阿罗汉,离三有欲。世尊!我亦不作是念:我是阿罗汉。世尊!我若有是念:我已得阿罗汉果,如来则应不授我记:『住无诤三昧人中,须菩提,善男子,最为第一。实无所住,住于无诤、住于无诤。』」
05我此,世尊!应离欲。不我,世尊!如是念:我此应者。若我,世尊!如是念:我应得到,不我如来记说:『无诤行最胜善实,善家子无所行,彼故说名无诤行、无诤行者。』」
06世尊!我虽是阿罗汉,永离贪欲,而我未曾作如是念:我得阿罗汉,永离贪欲。世尊!我若作如是念:我得阿罗汉,永离贪欲者,如来不应记说我言:『善现,善男子,得无诤住最为第一。』以都无所住,是故如来说名无诤住、无诤住。」
07世尊!我是阿罗汉,离于欲染,而实未曾作如是念:我是阿罗汉。世尊!若作是念:我得阿罗汉者,如来即不说我妙生得无诤住最为第一。以都无所住,是故说我得无诤住、得无诤住。」


10-1
00 bhagavān āha-tatkiṁ manyase subhūte-asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhata-samyaksaṁbuddhasyāntikād udgṛhītaḥ ?
01佛告须菩提:「于意云何?如来昔在然灯佛所,于法有所得不?」
02佛告须菩提:「于意云何?如来昔在燃灯佛所,得阿耨多罗三藐三菩提法不?」
03佛告须菩提:「汝意云何?昔从然灯如来、阿罗诃、三藐三佛陀所,颇有一法如来所取不?」
04佛告须菩提:「汝意云何?昔从然灯如来、阿罗诃、三藐三佛陀所,颇有一法如来所取不?」
05世尊言:「彼何意念?善实!有一法,若如来,灯作如来、应、正遍知,受取?」
06佛告善现:「于汝意云何?如来昔在然灯如来、应、正等觉所,颇于少法有所取不?」
07「妙生!于汝意云何?如来昔在然灯佛所,颇有少法是可取不?」


10-2
00 subhūtir āha- no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikād udgṛhītaḥ
01「世尊,如来在然灯佛所,于法实无所得。」
02须菩提言:「不也,世尊!如来在燃灯佛所,于法实无所得阿耨多罗三藐三菩提。」
03须菩提言:「不也,世尊!实无有法,昔从燃灯如来、阿罗诃、三藐三佛陀所,如来所取。」
04须菩提言:「不取,世尊!实无有法,昔从然灯如来、阿罗诃、三藐三佛陀所,如来所取。」
05善实言:「不如此,世尊!无一法,若如来,灯作如来、应、正遍知,受取。」
06善现答言:「不也,世尊!如来昔在然灯如来、应、正等觉所,都无少法而有所取。」
07妙生言:「不尔世尊!如来于然灯佛所,实无可取。」


10-3
00 bhagavān āha-yaḥ kaścitsubhūte bodhisattva evaṁ vadet-ahaṁ kṣetravyūhān niṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti|
01「须菩提!于意云何?菩萨庄严佛土不?」
「不也,世尊!何以故?庄严佛土者,则非庄严,是名庄严。」
02佛告须菩提:「若菩萨作是言:『我庄严佛国土』,彼菩萨不实语。何以故?须菩提!如来所说庄严佛土者,则非庄严,是名庄严佛土。
03佛告须菩提:「若有菩萨作如是言:『我当庄严清净佛土』,而此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说非庄严。是故庄严清净佛土。
04佛告须菩提:「若有菩萨作如是言:『我当庄严清净佛土』,而此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说非庄严,是故庄严清净佛土。
05世尊言:「若有,善实!菩萨摩诃萨如是语:『我国土庄严成就』我者,彼不如语。彼何所因?国土庄严者,善实!不庄严彼如来说,彼故说名国土庄严者。
06佛告善现:「若有菩萨作如是言:『我当成办佛土功德庄严』,如是菩萨非真实语。何以故?善现!佛土功德庄严、佛土功德庄严者,如来说非庄严,是故如来说名佛土功德庄严、佛土功德庄严。
07「妙生!若有菩萨作如是语:『我当成就庄严国土』者,此为妄语。何以故?庄严佛土者,如来说非庄严,由此说为国土庄严。


10-4
00 tasmāttarhi subhūte bodhisattvena mahāsattvena evamapratiṣṭhitaṁ cittamutpādayitavyaṁ yanna kvacitpratiṣṭhitaṁ cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyaṁ na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittam utpādayitavyam|
01「是故,须菩提!诸菩萨摩诃萨应如是生清净心。不应住色生心,不应住声、香、味、触、法生心。应无所住而生其心。
02是故,须菩提!诸菩萨摩诃萨应如是生清净心而无所住,不住色生心,不住声、香、味、触、法生心。应无所住而生其心。
03须菩提!是故菩萨应生如是无住着心,不住色、声、香、味、触、法生心。应无所住而生其心。
04须菩提!是故菩萨应生如是无住着心,不住色、声、香、味、触、法生心。应无所住而生其心。
05彼故,此,善实!菩萨摩诃萨,如是不住心发生应:不色住心发生应,不声、香、味、触、法住心发生应。无所住心发生应。
06是故,善现!菩萨如是都无所住应生其心:不住于色应生其心,不住非色应生其心;不住声、香、味、触、法应生其心,不住非声、香、味、触、法应生其心。都无所住应生其心。」
07是故,妙生!菩萨不住于事,不住随处:不住色、声、香、味、触、法,应生其心。应生不住事心,应生不住随处心,应生不住色、声、香、味、触、法心。


10-5
00 tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyo yattasyaivaṁ rūpa ātmabhāvaḥ syāt tadyathāpi nāma sumeruḥ parvatarājaḥ| tatkiṁ manyase subhūte api nu mahān sa ātmabhāvo bhavet ?
01须菩提!譬如有人,身如须弥山王。于意云何?是身为大不?」
02须菩提!譬如有人,身如须弥山王。须菩提!于意云何?是身为大不?」
03须菩提!譬如有人,体相胜大如须弥山王。须菩提!汝意云何?如是体相为胜大不?」
04须菩提!譬如有人,体相胜大如须弥山。须菩提!汝意云何?如是体相为胜大不?」
05譬如,善实!丈夫有此如是色我身有,譬如善高山王。彼何意念?善实!虽然,彼大我身有?」
06佛告善现:「如有士夫具身大身,其色自体,假使譬如妙高山王。善现!于汝意云何?彼之自体为广大不?」
07妙生!譬如有人,身如妙高山王。于意云何?是身为大不?」


10-6
00 subhūtir āha-mahān sa bhagavān, mahān sugata sa ātmabhāvo bhavet| tatkasya hetoḥ ? ātmabhāva ātmabhāva iti bhagavan na bhāvaḥ sa tathāgatena bhāṣitaḥ| tenocyata ātmabhāva iti| na hi bhagavan sa bhāvo nābhāvaḥ| tenocyate ātmabhāva iti||10||
01须菩提言:「甚大,世尊!何以故?佛说非身,是名大身。」
02须菩提言:「甚大,世尊!何以故?佛说非身,是名大身。彼身非身,是名大身。」
03须菩提言:「甚大,世尊!何以故?如来说非有,名为有身。此非是有,故说有身。」
04须菩提言:「甚大,世尊!何以故?如来说非有,名为有身。此非是有,故说有身。」
05善实言:「大,世尊!大,善逝!彼我身有。彼何所因?我身、我身者,世尊!不有彼如来说,彼故说名我身者。不彼,世尊!有,彼故说名我身者。」
06善现答言:「彼之自体广大,世尊!广大,善逝!何以故?世尊!彼之自体,如来说非彼体,故名自体。非以彼体,故名自体。」
07妙生言:「甚大,世尊!何以故?彼之大身,如来说为非身。以彼非有,说名为身。」


11-1
00 bhagavān āha- tatkiṁ manyase subhūte-yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāstāvatya eva gaṅgānadyo bhaveyuḥ ?
01「须菩提!如恒河中所有沙数,如是沙等恒河,于意云何?是诸恒河沙宁为多不?」
02佛言:「须菩提!如恒河中所有沙数,如是沙等恒河,于意云何?是诸恒河沙,宁为多不?」
03佛告须菩提:「汝意云何?于恒伽江所有诸沙,如其沙数所有恒伽,诸恒伽沙宁为多不?」
04佛告须菩提:「汝意云何?于恒伽所有诸沙,如其沙数所有恒伽,诸恒伽沙,宁为多不?」
05「世尊言:「彼何意念?善实!所有恒伽大河沙,彼所有如是恒伽大河有,彼中若沙,虽然,彼多沙有?」
06佛告善现:「于汝意云何?乃至殑伽河中所有沙数,假使有如是沙等殑伽河,是诸殑伽河沙宁为多不?」
07「妙生!于汝意云何?如弶伽河中所有沙数,复有如是沙等弶伽河,此诸河沙,宁为多不?」


11-2
00 tāsu yā vālukāḥ, api nu tā bahvayo bhaveyuḥ ? subhūtirāha-tā eva tāvadbhagavan bahvayo gaṅgānadyo bhaveyuḥ, prāgeva yāstāsu gaṅgānadīṣu vālukāḥ|
01须菩提言:「甚多,世尊!但诸恒河尚多无数,何况其沙。」
02须菩提言:「甚多,世尊!但诸恒河,尚多无数,何况其沙。」
03须菩提言:「甚多,世尊!但诸恒伽尚多无数,何况其沙。」
04须菩提言:「甚多,世尊!但诸恒伽尚多无数,何况其沙。」
05善实言:「彼如是所有,世尊!多恒伽大河有,何况若彼中沙。」
06善现答言:「甚多,世尊!甚多,善逝!诸殑伽河尚多无数,何况其沙。」
07妙生言:「甚多,世尊!河尚无数,况复其沙。」


11-3

00 bhagavānāha- ārocayāmi te subhūte, prativedayāmi te| yāvatyastāsu gaṅgānadīṣu vālukā bhaveyustāvato lokadhātūn kaścideva strī vā puruṣo vā saptaratnaparipurṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, tat kiṁ manyase subhūte-api nu sā strī vā puruṣo vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt ?
01「须菩提!我今实言告汝,若有善男子、善女人,以七宝满尔所恒河沙数三千大千世界,以用布施,得福多不?」
02佛言:「须菩提!我今实言告汝,若有善男子、善女人,以七宝满尔数恒沙数世界,以施诸佛、如来,须菩提!于意云何?彼善男子、善女人,得福多不?」
03佛言:「须菩提!我今觉汝,我今示汝,诸恒伽中所有沙数,尔许世界,若有善男子、善女人,以七宝遍满,持施如来、应供、正遍觉知,须菩提!汝意云何?此人以是因缘得福多不?」
04佛言:「须菩提!我今觉汝,我今示汝,诸恒伽中所有沙数,尔许世界,若有善男子、善女人,以七宝遍满,持施如来、应供、正遍觉知,须菩提!汝意云何?此人以是因缘得福多不?」
05世尊言:「欲我汝,善实!知我汝,所有彼中恒伽大河中沙有,彼所有世界有,如是妇女、若丈夫,若七宝满作已,如来等、应等、正遍知等施与。彼何意念?善实!虽然,彼妇女、若丈夫,若彼缘,多福聚生?」
06佛言:「善现!吾今告汝,开觉于汝,假使若善男子或善女人,以妙七宝盛满尔所殑伽河沙等世界,奉施如来、应、正等觉,善现!于汝意云何?是善男子或善女人,由此因缘所生福聚,宁为多不?」
07「妙生!我今实言告汝,若复有人,以宝满此河沙数量世界,奉施如来,得福多不?」


11-4
00 subhūtir āha-bahu bhagavan, bahu sugata strī vā puruṣo vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyama saṁkhyeyam|
01须菩提言:「甚多,世尊!」
02须菩提言:「甚多,世尊!彼善男子、善女人,得福甚多。」
03须菩提言:「甚多,世尊!甚多,修伽陀!此人以是因缘,生福甚多。」
04须菩提言:「甚多,世尊!甚多,修伽陀!有人以是因缘,生福甚多。」
05善实言:「多,世尊!多,善逝!彼妇女、若丈夫,若彼缘,多福聚生,无量不可数。」
06善现答言:「甚多,世尊!甚多,善逝!是善男子或善女人,由此因缘所生福聚,其量甚多。」
07妙生言:「甚多,世尊!」


11-5
00 bhagavānāha- yaśca khalu punaḥ subhūte strī vā puruṣo vā tāvato lokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā ito dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyam asaṁkhyeyam||11||
01佛告须菩提:「若善男子、善女人,于此经中,乃至受持四句偈等,为他人说,而此福德胜前福德。」
02佛告须菩提:「以七宝满尔数恒河沙世界,持用布施;若善男子、善女人于此法门,乃至受持四句偈等,为他人说,而此福德胜前福德无量阿僧祇。」
03「须菩提!若善男子、善女人,以七宝遍满尔所恒伽沙世界,持用布施;若善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,是人所生福德,最胜于彼无量无数。」
04「须菩提!若善男子、善女人,以七宝遍满尔所恒伽沙世界,持用布施;若善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,是人所生福德,最胜于彼无量无数。」
05世尊言:「若复时,善实!善家子、若善家女,若彼所有世界,七宝满作已,如来等、应等、正遍知等施与;若此法本,乃至四句等偈,受已,为他等分别广说,此如是彼缘,多过福聚生,无量不可数。」
06佛复告善现:「若以七宝盛满尔所沙等世界,奉施如来、应、正等觉;若善男子或善女人,于此法门,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由此因缘所生福聚,甚多于前无量无数。」
07「妙生!若复有人,于此经中,受持一颂,并为他说,而此福聚胜前福聚,无量无边。」


12-1
00 api tu khalu punaḥ subhute yasmin pṛthivīpradeśe ito dharmaparyāyād antaśaś catuṣpādikām api gāthāmudgṛhya bhāṣyeta vā saṁprakāśyeta vā, sa pṛthivīpradeśaścaityabhūto bhavet sadevamānuṣāsurasya lokasya, kaḥ punarvādo ye imaṁ dharmaparyāyaṁ sakalasamāptaṁ dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti| parameṇa te subhūte āścaryeṇa samanvāgatā bhaviṣyanti|
01「复次,须菩提!随说是经,乃至四句偈等,当知此处,一切世间天、人、阿修罗皆应供养,如佛塔庙,何况有人尽能受持、读诵。须菩提!当知是人成就最上第一希有之法。
02「复次,须菩提!随所有处,说是法门,乃至四句偈等,当知此处,一切世间天、人、阿修罗皆应供养,如佛塔庙,何况有人尽能受持、读诵此经。须菩提!当知是人成就最上第一希有之法。
03「复次,须菩提!随所在处,若有人能从是经典,乃至四句偈等,读诵、讲说,当知此处于世间中,即成支提,一切人、天,及阿修罗等,皆应恭敬。何况有人尽能受持、读诵如此经典。当知是人则与无上希有之法而共相应。
04「复次,须菩提!随所在处,若有人能从是经典,乃至四句偈等,读诵、讲说,当知此处于世间中,即成支提,一切人、天、阿修罗等,皆应恭敬,何况有人尽能受持、读诵如此经典。当知是人则与无上希有之法而共相应。
05「虽然,复次时,善实!此中地分,此法本,乃至四句等偈,为他等说,若分别、若广说,若彼地分,支帝有天、人、阿修罗。世何复言,善实!若此法本,持当、读当、诵当,他等及分别广说当。最胜彼希有具足当有。
06「复次,善现!若地方所,于此法门,乃至为他宣说,开示四句伽他,此地方所,尚为世间诸天及人、阿素洛等之所供养,如佛灵庙。何况有能于此法门具足究竟,书写、受持、读诵,究竟通利,及广为他宣说开示,如理作意。如是有情,成就最胜希有功德。
07「妙生!若国土中,有此法门,为他解说,乃至四句伽他,当知此地,即是制底,一切天、人、阿苏罗等,皆应右绕而为敬礼,何况尽能受持、读诵。当知是人则为最上第一希有。


12-2
00 tasmiṁśca subhūte pṛthivīpradeśe śāstā viharatyanyatarānyataro vā vijñagurusthānīyaḥ||12||
01若是经典所在之处,则为有佛,若尊重弟子。」
02若是经典所在之处,则为有佛,若尊重似佛。」
03是土地处,大师在中,或随有一可尊重人。」
04是土地处,大师在中,或随有一可尊重人。」
05此中,善实!地分教师游行,别异尊重处,相似共梵行。」
06此地方所,大师所住,或随一一尊重处所,若诸有智同梵行者。」
07又此方所,即为有佛及尊重弟子。」
 

相关阅读:prajñāpāramita-hṛdayam sūtra

金刚经梵汉对照-4 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。