horizontal rule

欢迎访问本站。

金刚经梵汉对照-5 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

《金刚经梵汉对照本》(6)

01    姚秦天竺三藏鸠摩罗什译
02    元魏天竺三藏菩提流支译
03    元魏留支三藏奉诏译
04    陈天竺三藏真谛译
05    隋大业年中三藏笈多译
06    三藏法师玄奘奉诏译
07    唐三藏沙门义净译


21-1
00 bhagavānāha- tatkiṁ manyase subhūte api nu tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti ?
01「须菩提!汝勿谓如来作是念:我当有所说法。
02佛言:「须菩提!于意云何?汝谓如来作是念:我当有所说法耶?
03佛言:「须菩提!汝意云何?如来有如是意:我今实说法耶?
04佛言:「须菩提!汝意云何?如来有如是意:我今实说法耶?
05世尊言:「彼何意念?善实!虽然,如来如是念:我法说?」
06佛告善现:「于汝意云何?如来颇作是念:我当有所说法耶?
07「妙生!于汝意云何?如来作是念:我说法耶?


21-2
00 subhūtirāha-no hīdaṁ bhagavan tathāgatasyaivaṁ bhavati-mayā dharmo deśita iti|
01(缺)
02(缺)
03(缺)
04(缺)
05善实言:「不如此,世尊!不,如来如是念:我法说。」
06(缺)
07(缺)


21-3
00 bhagavānāha-yaḥ subhūte evaṁ vadet- tathāgatena dharmo deśita iti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|
01莫作是念。何以故?若人言:『如来有所说法』,即为谤佛,不能解我所说故。
02须菩提!莫作是念。何以故?若人言:『如来有所说法』,即为谤佛,不能解我所说故。
03须菩提!若有人言:如来实能说法,汝应当知,是人由非实有,及以邪执,起诽谤我。
04须菩提!若有人言:『如来实能说法』,汝应当知,是人由非实有,及以邪执,起诽谤我。
05世尊言:「若我,善实!如是语:如来法说。诽谤我,彼,善实!不实取。
06善现!汝今勿当作如是观。何以故?善现!若言:『如来有所说法』,即为谤我,为非善取。
07汝勿作是见。若言:『如来有所说法者』,则为谤我。


21-4
00 tatkasya hetoḥ ? dharmadeśanā dharmadeśaneti subhūte nāsti sa kaściddharmo yo dharmadeśanā nāmopalabhyate||
01须菩提!说法者,无法可说,是名说法。」
02何以故?须菩提!如来说法、说法者,无法可说,是名说法。」
03何以故?须菩提!说法、说法,实无有法名为说法。」
04何以故?须菩提!说法、说法,实无有法名为说法。」
05彼何所因?法说、法说者,善实!无有法,若法说名可得。」
06何以故?善现!说法、说法者,无法可得,故名说法。」
07何以故?言说法、说法者,无法可说,是名说法。」


21-5
00 evamukte āyuṣmān subhūtirbhagavantametadavocat-asti bhagavan kecitsattvā bhaviṣyantyanāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ya imānevaṁrūpān dharmān śrutvā abhiśraddhāsyanti|
01尔时,慧命须菩提白佛言:「世尊!颇有众生于未来世,闻说是法,生信心不?」
02尔时,慧命须菩提白佛言:「世尊!颇有众生于未来世,闻说是法,生信心不?」
03尔时,须菩提白佛言:「世尊!颇有众生于未来世,听闻正说如是等相此经章句,生实信不?」
04尔时,须菩提白佛言:「世尊!颇有众生于未来世,听闻正说如是,等相此经章句,生实信不?」
05尔时,命者善实世尊边如是言:「虽然,世尊!当有未来,颇有众生,后时、后长时、后分、五十,正法破坏时中、转时中,若此如是色类法说,闻已,信当有?」
06尔时,具寿善现白佛言:「世尊!于当来世、后时、后分、后五百岁,正法将灭时分转时,颇有有情,闻说如是色类法已,能深信不?」
07妙生白佛言:「世尊!于当来世,颇有众生,闻说是经,生信心不?」


21-6
00 bhagavānāha- na te subhūte sattvā nāsattvāḥ|
01佛言:「须菩提!彼非众生,非不众生。
02佛言:「须菩提!彼非众生,非不众生。
03佛告须菩提:「彼非众生,非非众生。
04佛告须菩提:「彼非众生,非非众生。
05世尊言:「不彼,善实!众生、非不众生。
06佛言:「善现!彼非有情、非不有情。
07佛告妙生:「有生信者,彼非众生、非非众生。


21-7
00 tatkasya hetoḥ ? sattvāḥ sattvā iti subhūte sarve te subhūte asattvāstathāgatena bhāṣitāḥ| tenocyante sattvā iti||21||
01何以故?须菩提!众生、众生者,如来说非众生,是名众生。」
02何以故?须菩提!众生、众生者,如来说非众生,是名众生。」
03何以故?须菩提!彼众生者,如来说非众生,非非众生,故说众生。」
04何以故?须菩提!彼众生者,如来说非众生、非非众生,故说众生。」
05彼何所因?众生、众生者,善实!一切彼非众生彼如来说,彼故说名众生者。」
06何以故?善现!一切有情者,如来说非有情,故名一切有情。」
07何以故?众生、众生者,如来说非众生,是名众生。」


22-1
00 tatkiṁ manyase subhūte-api nu asti sa kaściddharmaḥ, yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ ?
01(缺)
02佛言:「须菩提!于意云何?如来得阿耨多罗三藐三菩提耶?」
03「须菩提!汝意云何?颇有一法如来所得,名阿耨多罗三藐三菩提不?」
04「须菩提!汝意云何?颇有一法如来所得,名阿耨多罗三藐三菩提不?」
05「彼何意念?善实!虽然,有法若如来无上正遍知证觉?」
06佛告善现:「于汝意云何?颇有少法如来、应、正等觉,现证无上正等菩提耶?」
07「妙生!于汝意云何?佛得无上正等觉时,颇有少法所证不?」


22-2
00 āyuṣmān subhūtirāha-no hīdaṁ bhagavan| nāsti sa bhagavan kaściddharmo yastathāgatenānuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ
01须菩提白佛言:「世尊!佛得阿耨多罗三藐三菩提,为无所得耶?」
02须菩提言:「不也,世尊!世尊!无有少法如来得阿耨多罗三藐三菩提。」
03须菩提言:「不也,世尊!无有一法如来所得,名阿耨多罗三藐三菩提。」
04须菩提言:「不得,世尊!无有一法如来所得,名阿耨多罗三藐三菩提。」
05命者善实言:「无有彼,世尊!有法若如来无上正遍知。」
06具寿善现白佛言:「世尊!如我解佛所说义者,无有少法如来、应、正等觉,现证无上正等菩提。」
07妙生言:「实无有法是佛所证。」


22-3
00 bhagavānāha-evametatsubhūte, evametat| aṇurapi tatra dharmo na saṁvidyate nopalabhyate| tenocyate anuttarā samyaksaṁbodhiriti||22||
01「如是,如是。须菩提!我于阿耨多罗三藐三菩提,乃至无有少法可得,是名阿耨多罗三藐三菩提。」
02佛言:「如是,如是。须菩提!我于阿耨多罗三藐三菩提,乃至无有少法可得,是名阿耨多罗三藐三菩提。」
03佛言:「如是,须菩提!如是。乃至无有如微尘法,如来所舍,如来所得,是故说名阿耨多罗三藐三菩提平等、平等。」
04佛言:「如是,须菩提!如是。乃至无有如微尘法,如来所舍,如来所得,是故说名阿耨多罗三藐三菩提平等、平等。」
05世尊言:「如是,如是。善实!如是,如是。微小,彼中,法无有,不可得,彼故说名无上正遍知者。」
06佛言:「善现!如是,如是。于中少法无有、无得,故名无上正等菩提。」
07佛告妙生:「如是,如是。此中无有少法可得,故名无上正等菩提。」


23-1
00 api tu khalu punaḥ subhūte samaḥ sa dharmo na tatra kaścidviṣamaḥ| tenocyate anuttarā samyaksaṁbodhiriti|
01「复次,须菩提!是法平等,无有高下,是名阿耨多罗三藐三菩提。
02「复次,须菩提!是法平等,无有高下,是名阿耨多罗三藐三菩提。
03「复次,须菩提!诸佛、诸佛觉知,无有差别,是故说名阿耨多罗三藐三菩提。复次,须菩提!此法平等,无有高下,是名阿耨多罗三藐三菩提。
04「复次,须菩提!诸佛觉知无有差别,是故说名阿耨多罗三藐三菩提。复次,须菩提!此法平等,无有高下,是名阿耨多罗三藐三菩提。
05「虽然,复次时,善实!平等正法,彼不中有不平等,彼故说名无上正遍知者。
06「复次,善现!是法平等,于其中间,无不平等,故名无上正等菩提。
07「妙生!是法平等,无有高下,故名无上正等菩提。


23-2
00 nirātmatvena niḥsattvatvena nirjīvatvena niṣpudgalatvena samā sā anuttarā samyaksaṁbodhiḥ sarvaiḥ kuśalairdharmairabhisaṁbudhyate|
01以无我、无人、无众生、无寿者,修一切善法,则得阿耨多罗三藐三菩提。
02以无众生、无人、无寿者,得平等阿耨多罗三藐三菩提,一切善法得阿耨多罗三藐三菩提。
03复次,须菩提!由无我、无众生、无寿者、无受者等,此法平等,故名阿耨多罗三藐三菩提。复次,须菩提!由实善法具足圆满,得阿耨多罗三藐三菩提。
04复次,须菩提!由法无我、无众生、无寿者、无受者等,此法平等,故名阿耨多罗三藐三菩提。复次,须菩提!由实善法具足圆满,得阿耨多罗三藐三菩提。
05无我故、无寿故、无众生故、无人故,平等无上正遍知,一切善法证觉。
06以无我性、无有情性、无命者性、无士夫性、无补特伽罗等性、平等故,名无上正等菩提,一切善法无不现证,一切善法无不妙觉。
07以无我、无众生、无寿者、无更求趣性,其性平等,故名无上正等菩提。一切善法皆正觉了,故名无上正等正觉。


23-3
00 tatkasya hetoḥ ? kuśalā dharmāḥ kuśalā dharmā iti subhūte adharmāścaiva te tathāgatena bhāṣitāḥ| tenocyante kuśalā dharmā iti||23||
01须菩提!所言善法者,如来说非善法。是名善法。」
02须菩提!所言善法、善法者,如来说非善法,是名善法。」
03须菩提!所言善法、善法者,如来说非法,故名善法。」
04须菩提!所言善法、善法者,如来说非法,故名善法。」
05善法、善法者,善实!非法如是彼如来说,彼故说名善法者。」
06善现!善法、善法者,如来一切说为非法,是故如来说名善法、善法。」
07妙生!善法者,如来说为非法,故名善法。」


24-1
00 yaśca khalu punaḥ subhute strī vā puruṣo vā yāvantastrisāhasramahāsāhasre lokadhātau sumeravaḥ parvatarājānaḥ, tāvato rāśīn saptānāṁ ratnānāmabhisaṁhṛtya tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca kulaputro vā kuladuhitā vā itaḥ prajñāpāramitāyā dharmaparyāyādantaśaścatuṣpādikāmapi gāthāmudgṛhya parebhyo deśayet, asya subhūte puṇyaskandhasya asau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, yāvadupaniṣadamapi na kṣamate||24||
01「须菩提!若三千大千世界中,所有诸须弥山王,如是等七宝聚,有人持用布施;若人以此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他人说,于前福德,百分不及一,百千万亿分,乃至算数、譬喻所不能及。」
02「须菩提!三千大千世界中,所有诸须弥山王,如是等七宝聚,有人持用布施;若人以此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他人说,于前福德,百分不及一,千分不及一,百千万分不及一,歌罗分不及一,数分不及一,优波尼沙陀分不及一,乃至算数、譬喻所不能及。」
03「须菩提!三千大千世界所有诸须弥山王,如是等七宝聚满此世界,有人持用布施;若人从此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他正说,所得功德,以前功德比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力、品类、相应、譬喻所不能及。」
04「须菩提!三千大千世界所有诸须弥山王,如是等七宝聚满此世界,有人持用布施;若人从此《般若波罗蜜经》,乃至四句偈等,受持、读诵,为他正说,所得功德,以前功德比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力、品类、相应、譬喻所不能及。」
05「若复,善实!所有三千大千世界须弥山王,彼所有聚七宝,普散如来、应等、正遍知施与;若此智慧彼岸到,乃至四句等偈,受已,为他等分别,此、善实!福聚,彼前者福聚,百上亦数不及,千上亦,百千上亦,俱致百千上亦,俱致那由他百千上亦,僧企耶亦,迦罗亦,算亦,譬喻亦,忧波泥奢亦,乃至譬喻亦不及。」
06「复次,善现!若善男子或善女人,集七宝聚,量等三千大千世界,其中所有妙高山王,持用布施;若善男子或善女人,于此《般若波罗蜜多经》中,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意。善现!前说福聚,于此福聚,百分计之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若数分、若计分、若算分、若喻分、若乌波尼杀昙分,亦不能及。」
07「妙生!若三千大千世界中,所有诸妙高山王,如是等七宝聚,有人持用布施;若复有人,于此经中,乃至一四句颂,若自受持,及为他说,以前福聚比此福聚,假令分此以为百分,彼亦不能及一分,或千分、亿分、算分、势分、数分、因分,乃至譬喻,亦不能及一。」
 

相关阅读:prajñāpāramita-hṛdayam sūtra

金刚经梵汉对照-7 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。