horizontal rule

欢迎访问本站。

金刚经梵汉对照-6 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

《金刚经梵汉对照本》(7)

01    姚秦天竺三藏鸠摩罗什译
02    元魏天竺三藏菩提流支译
03    元魏留支三藏奉诏译
04    陈天竺三藏真谛译
05    隋大业年中三藏笈多译
06    三藏法师玄奘奉诏译
07    唐三藏沙门义净译

25-1
00 tatkiṁ manyase subhūte-api nu tathāgatasyaivaṁ bhavati-mayā sattvāḥ parimocitā iti?
01「须菩提!于意云何?汝等勿谓如来作是念:我当度众生。
02「须菩提!于意云何?汝谓如来作是念:我度众生耶?
03「须菩提!汝意云何?如来作是念:我度众生耶?
04「须菩提!汝意云何?如来作是念:我度众生耶?
05「彼何意念?善实!虽然,如来如是念:我众生度脱?
06佛告善现:「于汝意云何?如来颇作是念:我当度脱诸有情耶?
07「妙生!于汝意云何?如来度众生不?


25-2
00 na khalu punaḥ subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? nāsti subhūte kaścitsattvo yastathāgatena parimocitaḥ|
01须菩提!莫作是念。何以故?实无有众生如来度者。
02须菩提!莫作是念。何以故?实无有众生如来度者。
03须菩提!汝今不应作如是念。何以故?实无众生如来所度。
04须菩提!汝今不应作如是念。何以故?实无众生如来所度。
05不,复,彼,善实!如是见应。彼何所因?有无善实!无有一众生若如来度脱。
06善现!汝今勿当作如是观。何以故?善现!无少有情如来度者。
07汝莫作是见:如来度众生。何以故?曾无有一众生是如来度者。


25-3
00 yadi punaḥ subhūte kaścitsattvo'bhaviṣyadyastathāgatena parimocitaḥ syāt, sa eva tathāgatasyātmagrāho'bhaviṣyat, sattvagrāho jīvagrāhaḥ pudgalagrāho'bhaviṣyat|
01若有众生如来度者,如来则有、我、人众生、寿者。
02佛言:「须菩提!若有实众生如来度者,如来则有我、人、众生、寿者相。
03须菩提!若有众生如来所度,即是我执、众生执、寿者执、受者执。
04须菩提!若有众生如来所度,即是我执、众生执、寿者执、受者执。
05若复,善实!有如是众生有,若彼如来度脱,彼如是如来我取有众生取、寿取、人取有。
06善现!若有有情如来度者,如来即应有其我执,有有情执,有命者执,有士夫执,有补特伽罗等执。
07若有众生是如来度者,如来则有我见、众生见、寿者见、更求趣见。


25-4
00 ātmagrāha iti subhūte agrāha eṣa tathāgatena bhāṣitaḥ| sa ca bālapṛthagjanairudgṛhītaḥ|
01须菩提!如来说有我者,则非有我,而凡夫之人以为有我。
02须菩提!如来说有我者,则非有我,而毛道凡夫生者以为有我。
03须菩提!此我等执,如来说非执,婴儿凡夫众生之所执故。
04须菩提!此我等执,如来说非执,婴儿凡夫众生之所执故。
05我取、我取者,善实!非取此如来说,彼小儿凡夫生取。
06善现!我等执者,如来说为非执,故名我等执,而诸愚夫异生,强有此执。
07妙生!我等执者,如来说为非,执而诸愚夫妄为此执。


25-5
00 bālapṛthagjanā iti subhūte ajanā eva te tathāgatena bhāṣitāḥ| tenocyante bālapṛthagjanā iti||25||
01须菩提!凡夫者,如来说则非凡夫。」
02须菩提!毛道凡夫生者,如来说名非生,是故言毛道凡夫生。」
03须菩提!婴儿凡夫众生者,如来说非众生,故说婴儿凡夫众生。」
04须菩提!婴儿凡夫众生者,如来说非众生,故说婴儿凡夫众生。」
05小儿凡夫生、小儿凡夫生者,善实!非生彼如来说,彼故说名小儿凡夫生者。」
06善现!愚夫异生者,如来说为非生,故名愚夫异生。」
07妙生!愚夫众生,如来说为非生,故名愚夫众生。」


26-1
00 tatkiṁ manyase subhūte-lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ?
01「须菩提!于意云何?可以三十二相观如来不?」
02「须菩提!于意云何?可以相成就得见如来不?」
03「须菩提!汝意云何?可以具足相观如来不?」
04「须菩提!汝意云何?可以具足相观如来不?」
05「彼何意念?善实!相具足如来见应?」
06佛告善现:「于汝意云何?可以诸相具足观如来不?」
07「妙生!于汝意云何?应以具相观如来不?


26-2
00 subhūtirāha-no hīdaṁ bhagavan| yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ|
01须菩提言:「如是,如是。以三十二相观如来。」
02须菩提言:「如我解如来所说义,不以相成就得见如来。」
03须菩提言:「如我解佛所说义,不以具足相应观如来。」
04须菩提言:「如我解佛所说义,不以具足相应观如来。」
05善实言:「不如此,世尊!如我世尊说义解我,不相具足如来见应。」
06善现答言:「如我解佛所说义者,不应以诸相具足观于如来。」
07「不尔,世尊!不应以具相观于如来。」


26-3
00 bhagavānāha-sādhu sādhu subhūte, evametatsubhūte, evametadyathā vadasi| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ|
01(缺)
02佛言:「如是,如是。须菩提!不以相成就得见如来。」
03佛言:「如是,须菩提!如是。不以具足相应观如来。」
04佛言:「如是,须菩提!如是。不以具足相应观如来。
05世尊言:「善!善!善实!如是,如是。善实!如如语汝,不相具足如来见应。
06佛言:「善现!善哉!善哉!如是,如是。如汝所说,不应以诸相具足观于如来。
07(缺)


26-4
00 tatkasya hetoḥ ? sacetpunaḥ subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyo'bhaviṣyat, rājāpi cakravartī tathāgato'bhaviṣyat| tasmānna lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ|
01佛言:「须菩提!若以三十二相观如来者,转轮圣王则是如来。」
02佛言:「须菩提!若以相成就观如来者,转轮圣王应是如来。是故非以相成就得见如来。」
03何以故?若以具足相观如来者,转轮圣王应是如来。是故不以具足相应观如来。」
04何以故?若以具足相观如来者,转轮圣王应是如来。是故不以具足相应观如来。」
05彼何所因?彼复,善实!相具足如来见应有,彼王转轮如来有,彼故不相具足如来见应。此相非相,故如来见应。」
06善现!若以诸相具足观如来者,转轮圣王应是如来。是故不应以诸相具足观于如来。
07「妙生!若以具相观如来者,转轮圣王应是如来。是故不应以具相观于如来。


26-5
00 āyuṣmān subhutirbhagavantametadavocat-yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ||
01须菩提白佛言:「世尊!如我解佛所说义,不应以三十二相观如来。」
02(缺)
03(缺)
04(缺)
05尔时,命者善实世尊边如是言:「如我,世尊!世尊说义解我,不相具足如来见应。」
06如是,应以诸相非相观于如来。」
07应以诸相非相观于如来。」


26-6
00 atha khalu bhagavāṁstasyāṁ velāyāmime gāthe abhāṣata-
ye māṁ rūpeṇa cādrākṣur ye māṁ ghoṣeṇa cānvaguḥ|
mithyāprahāṇaprasṛtā na māṁ drakṣyanti te janāḥ||1||
dharmato buddho draṣṭavyo dharmakāyā hi nāyakāḥ|
dharmatā ca na vijñeyā na sā śakyā vijānitum||2||26||
01尔时,世尊而说偈言:
若以色见我 以音声求我 是人行邪道 不能见如来
02尔时,世尊而说偈言:
若以色见我 以音声求我 是人行邪道 不能见如来
彼如来妙体 即法身诸佛 法体不可见 彼识不能知
03是时,世尊而说偈言:
若以色见我 以音声求我 是人行邪道 不应得见我
由法应见佛 调御法为身 此法非识境 法如深难见
04是时,世尊而说偈言:
若以色见我 以音声求我 是人行邪道 不应得见我
由法应见佛 调御法为身 此法非识境 法如深难见
05尔时,世尊彼时此伽陀说:
若我色见 若我声求 邪解脱行 不我见彼人
法体佛见应 法身彼如来 法体及不识 彼不能知
06尔时,世尊而说颂曰:
诸以色观我 以音声寻我 彼生履邪断 不能当见我
应观佛法性 即导师法身 法性非所识 故彼不能了
07尔时,世尊而说颂曰:
若以色见我 以音声求我 是人起邪觐 不能当见我
应观佛法性 即导师法身 法性非所识 故彼不能了


27-1
00 tatkiṁ manyase subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā?
01「须菩提!汝若作是念:如来不以具足相故,得阿耨多罗三藐三菩提,
02「须菩提!于意云何?如来可以相成就得阿耨多罗三藐三菩提?
03「须菩提!汝意云何?如来可以具足相得阿耨多罗三藐三菩提不?
04「须菩提!汝意云何?如来可以具足相得阿耨多罗三藐三菩提不?
05「彼何意念?善实!相具足,如来无上正遍知证觉?
06佛告善现:「于汝意云何?如来、应、正等觉,以诸相具足,现证无上正等觉耶?
07(缺)


27-2
00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? na hi subhūte lakṣaṇasaṁpadā tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā syāt|
01须菩提!莫作是念:如来不以具足相故,得阿耨多罗三藐三菩提。
02须菩提!莫作是念:如来以相成就得阿耨多罗三藐三菩提。
03须菩提!汝今不应作如是见:如来以具足相得阿耨多罗三藐三菩提。何以故?须菩提!如来不?由具足相得阿耨多罗三藐三菩提。
04须菩提!汝今不应作如是见:如来以具足相得阿耨多罗三藐三菩提。何以故?须菩提!如来不由具足相得阿耨多罗三藐三菩提。
05不,复,彼,善实!如是见应。彼何所因?不,善实!相具足,如来无上正遍知证觉。
06善现!汝今勿当作如是观。何以故?善现!如来、应、正等觉,不以诸相具足,现证无上正等菩提。
07(缺)


27-3
00 na khalu punaste subhūte kaścidevaṁ vadet-bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñaptaḥ ucchedo veti|
01须菩提!若作是念:发阿耨多罗三藐三菩提者,说诸法断灭相,
02须菩提!汝若作是念:菩萨发阿耨多罗三藐三菩提心者,说诸法断灭相,
03须菩提!若汝作是念:如来有是说:行菩萨乘人,有法可灭,
04须菩提!若汝作是念:如来有是说:『行菩萨乘人,有法可灭』,
05复时,彼,善实!有如是语:『菩萨乘发行,有法破灭施设断。』
06复次,善现!如是发趣菩萨乘者,颇施设少法,若坏、若断耶?
07「妙生!诸有发趣菩萨乘者,其所有法是断灭不?


27-4
00 na khalu punaste subhūte evaṁ draṣṭavyam| tatkasya hetoḥ ? na bodhisattvayānasaṁprasthitaiḥ kasyaciddharmasya vināśaḥ prajñapto nocchedaḥ||27||
01莫作是念。何以故?发阿耨多罗三藐三菩提心者,于法不说断灭相。」
02须菩提!莫作是念。何以故?菩萨发阿耨多罗三藐三菩提心者,不说诸法断灭相。」
03须菩提!汝莫作此见。何以故?如来不说:行菩萨乘人,有法可灭,及以永断。」
04须菩提!汝莫作此见。何以故?如来不说:『行菩萨乘人,有法可灭,及以永断。』」
05不,复,善实!如是见应。彼何所因?不,菩萨乘发行,有法破灭施设不断。」
06善现!汝今勿当作如是观。诸有发趣菩萨乘者,终不施设少法,若坏、若断。」
07汝莫作是见。何以故?趣菩萨乘者,其法不失。」


28-1
00 yaśca khalu punaḥ subhūte kulaputro vā kuladuhitā vā gaṅgānadīvālukāsamāllokadhātūn saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, yaśca bodhisattvo nirātmakeṣvanutpattikeṣu dharmeṣu kṣāntiṁ pratilabhate, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasavedaprameyamasaṁkhyeyam| na khalu punaḥ subhūte bodhisattvena mahāsattvena puṇyaskandhaḥ parigrahītavyaḥ|
01「须菩提!若菩萨以满恒河沙等世界七宝布施;若复有人,知一切法无我,得成于忍,此菩萨胜前菩萨所得功德。须菩提!以诸菩萨不受福德故。」
02「须菩提!若善男子、善女人以满恒河沙等世界七宝,持用布施;若有菩萨知一切法无我,得无生法忍,此功德胜前所得福德。须菩提!以诸菩萨不取福德故。」
03「须菩提!若有善男子、善女人,以满恒伽沙等世界七宝,持用布施;若有菩萨于一切法,无我、无生,得无生忍,以是因缘所得福德,最多于彼。须菩提!行大乘人不应执取福德之聚。」
04「须菩提!若有善男子、善女人,以满恒伽沙等世界七宝,持用布施;若有菩萨于一切法,无我、无生,得无生忍,以是因缘所得福德,最多于彼。须菩提!行大乘人不应执取福德之聚。」
05「若复,善实!善家子、若善家女,若恒伽河沙等世界,七宝满作已,施与;若菩萨摩诃萨无我无生中法中忍得,此,如是彼缘,多过福聚生。不,复,善实!菩萨福聚取应?」
06「复次,善现!若善男子或善女人,以殑伽河沙等世界,盛满七宝,奉施如来、应、正等觉;若有菩萨于诸无我、无生法中,获得堪忍,由是因缘所生福聚,甚多于彼。复次,善现!菩萨不应摄受福聚。」
07「妙生!若有男子、女人,以满弶伽河沙世界七宝布施;若复有人,于无我理不生法中得忍解者,所生福聚,极多于彼无量无数。妙生!菩萨不应取其福聚。」


28-2
00 āyuṣmān subhūtirāha- nanu bhagavan bodhisattvena puṇyaskandhaḥ parigrahītavyaḥ ?
01须菩提白佛言:「世尊!云何菩萨不受福德?」
02须菩提白佛言:「世尊!菩萨不取福德?」
03须菩提言:「此福德聚可摄持不?」
04须菩提言:「此福德聚可摄持不?」
05命者善实言:「不,世尊!菩萨福聚取应。」
06具寿善现即白佛言:「世尊!云何菩萨不应摄受福聚?」
07妙生言:「菩萨岂不取福聚耶?」


28-3
00 bhagavānāha-parigrahītavyaḥ subhūte no grahītavyaḥ| tenocyate parigrahītavya iti||28||
01「须菩提!菩萨所作福德,不应贪着,是故说不受福德。」
02佛言:「须菩提!菩萨受福德,不取福德。是故菩萨取福德。」
03佛言:「须菩提!此福德聚可得摄持,不可执取,是故说此福德之聚应可摄持。」
04佛言:「须菩提!此福德聚可得摄持,不可执取,是故说此福德之聚应可摄持。」
05世尊言:「取应,善实!不取应,彼故说名取应。」
06佛言:「善现!所应摄受,不应摄受,是故说名所应摄受。」
07佛告妙生:「是应正取,不应越取,是故说取。」

相关阅读:prajñāpāramita-hṛdayam sūtra

金刚经梵汉对照-8 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。