horizontal rule

欢迎访问本站。

金刚经梵汉对照-3 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

《金刚经梵汉对照本》(4)

01    姚秦天竺三藏鸠摩罗什译
02    元魏天竺三藏菩提流支译
03    元魏留支三藏奉诏译
04    陈天竺三藏真谛译
05    隋大业年中三藏笈多译
06    三藏法师玄奘奉诏译
07    唐三藏沙门义净译

13-1
00 evamukte āyuṣmān subhūtirbhagavantametadavocat-ko nāma ayaṁ bhagavan dharmaparyāyaḥ, kathaṁ cainaṁ dhārayāmi ?
01尔时,须菩提白佛言:「世尊!当何名此经?我等云何奉持?」
02尔时,须菩提白佛言:「世尊!当何名此法门?我等云何奉持?」
03佛说是已。净命须菩提白佛言:「世尊!如是经典,名号云何?我等云何奉持?」
04佛说是已。净命须菩提白佛言:「世尊!如是经典,名号云何?我等云何奉持?」
05如是语已。命者善实世尊边如是言:「何名此?世尊!法本云何?及如此持我。」
06说是语已。具寿善现复白佛言:「世尊!当何名此法门?我当云何奉持?」
07(被置于第十四分)


13-2
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat- prajñāpāramitā nāmāyaṁ subhūte dharmaparyāyaḥ| evaṁ cainaṁ dhāraya|
01佛告须菩提:「是经名为《金刚般若波罗蜜》。以是名字,汝当奉持。
02佛告须菩提:「是法门名为『金刚般若波罗蜜』,以是名字汝当奉持。
03佛告须菩提:「此经名《金刚般若波罗蜜》,以是名字。汝当奉持。
04佛告须菩提:「此经名《般若波罗蜜》,以是名字,汝当奉持。
05如是语已。世尊命者善实边如是言:「『智慧彼岸到』名此,善实!法本,如是此持。
06作是语已。佛告善现言:「具寿!今此法门名为『能断金刚般若波罗蜜多』如是名字,汝当奉持。
07(被置于第十四分)


13-3
00 tat kasya hetoḥ ? yaiva subhūte prajñāpāramitā tathāgatena bhāṣitā, saiva apāramitā tathāgatena bhāṣitā| tenocyate prajñāpāramiteti||
01所以者何?须菩提!佛说般若波罗蜜,则非般若波罗蜜。
02何以故?须菩提!佛说般若波罗蜜,则非般若波罗蜜。
03何以故?须菩提!是般若波罗蜜,如来说非般若波罗蜜。
04佛告须菩提:「此经名般若波罗蜜以是名字汝当奉持
05彼何所因?若如是,善实!智慧彼岸到如来说,彼如是非彼岸到。彼故说名智慧彼岸到者。
06何以故?善现!如是般若波罗蜜多,如来说为非般若波罗蜜多,是故如来说名般若波罗蜜多。」
07(被置于第十四分)


13-4
00 tatkiṁ manyase subhūte-api nu asti sa kaściddharmo yastathāgatena bhāṣitaḥ ?
01须菩提!于意云何?如来有所说法不?」
02须菩提!于意云何?如来有所说法不?」
03须菩提!汝意云何?颇有一法,一佛说不?」
04须菩提!汝意云何?颇有一法一佛说不?」
05彼何意念?善实!虽然,有法若如来说?」
06佛告善现:「于汝意云何?颇有少法如来可说不?」
07「妙生!于汝意云何?颇有少法是如来所说不?」


13-5
00 subhūtirāha-no hīdaṁ bhagavan| nāsti sa kaściddharmo yastathāgatena bhāṣitaḥ||
01须菩提白佛言:「世尊!如来无所说。」
02须菩提言:「世尊!如来无所说法。」
03须菩提言:「不也,世尊!无有一法,一如来说。」
04须菩提言:「无有,世尊!无有一法,一如来说。」
05善实言:「不如此,世尊!不有,世尊!法若如来说。」
06善现答言:「不也,世尊!无有少法,如来可说。」
07妙生言:「不尔,世尊!无有少法是如来所说。」


13-6
00 bhagavānāha-tatkiṁ manyase subhūte-yāvat trisāhasramahāsāhasre lokadhātau pṛthivīrajaḥ kaccit, tadbahu bhavet ?
01「须菩提!于意云何?三千大千世界所有微尘,是为多不?」
02「须菩提!于意云何?三千大千世界所有微尘,是为多不?」
03佛告须菩提:「三千大千世界所有微尘,是为多不?」
04佛告须菩提:「三千大千世界所有微尘,是为多不?」
05世尊言:「所有,善实!三千大千世界地尘有多有?」
06佛告善现:「乃至三千大千世界大地微尘,宁为多不?」
07「妙生!三千大千世界所有地尘,是为多不?」


13-7
00 subhūtirāha-bahu bhagavan, bahu sugata pṛthivīrajo bhavet| tatkasya hetoḥ ? yattadbhagavan pṛthivīrajastathāgatena bhāṣitam, arajastadbhagavaṁstathāgatena bhāṣitam| tenocyate pṛthivīraja iti|
01须菩提言:「甚多,世尊!」
「须菩提!诸微尘,如来说非微尘,是名微尘。
02须菩提言:「彼微尘甚多,世尊!」
「须菩提!是诸微尘,如来说非微尘,是名微尘。
03须菩提言:「此世界微尘甚多,世尊!甚多,修伽陀!何以故?世尊!此诸微尘,如来说非微尘,故名微尘。
04须菩提言:「此世界微尘甚多,世尊!甚多,修伽陀!何以故?世尊!此诸微尘,如来说非微尘,故名微尘。
05善实言:「多,世尊!多,善逝!彼地尘。彼何所因?若彼,世尊!地尘如来说,非尘彼如来说。彼故说名地尘者。
06善现答言:「此地微尘甚多,世尊!甚多,善逝!」
佛言:「善现!大地微尘,如来说非微尘,是故如来说名大地微尘。
07妙生言:「甚多,世尊!何以故?诸地尘,佛说非尘,故名地尘。


13-8
00 yo'pyasau lokadhātustathāgatena bhāṣitaḥ, adhātuḥ sa tathāgatena bhāṣitaḥ| tenocyate lokadhātur iti||
01如来说世界非世界,是名世界。
02如来说世界非世界,是名世界。」
03此诸世界,如来说非世界,故说世界。」
04此诸世界,如来说非世界,故说世界。」
05若彼世界如来说,非界如来说,彼故说名世界者。」
06诸世界,如来说非世界,是故如来说名世界。」
07此诸世界,佛说非界,故名世界。」


13-9
00 bhagavān āha- tat kiṁ manyase subhūte dvātriṁśanmahāpuruṣalakṣaṇaistathāgato'rhan samyaksaṁbuddho draṣṭavyaḥ ?
01须菩提!于意云何?可以三十二相见如来不?」
02佛言:「须菩提!于意云何?可以三十二大人相见如来不?」
03佛告须菩提:「汝意云何?可以三十二大人相见如来不?」
04佛告须菩提:「汝意云何?可以三十二大人相见如来不?」
05世尊言:「彼何意念?善实!三十二大丈夫相,如来、应、正遍知、见应?」
06佛告善现:「于汝意云何?应以三十二大士夫相,观于如来、应、正等觉不?」
07「妙生!于汝意云何?可以三十二大丈夫相观如来不?」


13-10
00 subhūtirāha-no hīdaṁ bhagavan| dvātriṁśanmahāpuruṣalakṣaṇaistathāgato'rhan samyaksaṁbuddho draṣṭavyaḥ|
01「不也,世尊!不可以三十二相得见如来。
02须菩提言:「不也,世尊!
03须菩提言:「不也,世尊!
04须菩提言:「不可,世尊!
05善实言:「不如此,世尊!不三十二大丈夫相,如来、应、正遍知、见应。
06善现答言:「不也,世尊!不应以三十二大士夫相,观于如来、应、正等觉。
07妙生言:「不尔,世尊!不应以三十二相观于如来。


13-11
00 tatkasya hetoḥ ? yāni hi tāni bhagavan dvātriṁśanmahāpuruṣalakṣaṇāni tathāgatena bhāṣitāni, alakṣaṇāni tāni bhagavaṁstathāgatena bhāṣitāni| tenocyante dvātriṁśan mahāpuruṣalakṣaṇānīti||
01何以故?如来说三十二相,即是非相,是名三十二相。」
02何以故?如来说三十二大人相,即是非相,是名三十二大人相。」
03何以故?此三十二大人相,如来说非相,故说三十二大人相。」
04何以故?此三十二大人相,如来说非相,故说三十二大人相。」
05彼何所因?所有,世尊!三十二大丈夫相如来说,非相所有如来说,彼故说名三十二大丈夫相者。」
06何以故?世尊!三十二大士夫相,如来说为非相,是故如来说名三十二大士夫相。」
07何以故?三十二相,佛说非相,是故说为大丈夫相。」


13-12
00 bhagavānāha-yaśca khalu punaḥ subhūte strī vā puruṣo vā dine dine gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ parityajan gaṅgānadīvālukāsamān kalpāṁstānātmabhāvān parityajet, yaśca ito dharmaparyāyadantaśaścatuṣpādikāmapi gāthāmudgṛhyaparebhyo deśayet saṁprakāśayet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam||13||
01「须菩提!若有善男子、善女人,以恒河沙等身命布施;若复有人,于此经中,乃至受持四句偈等,为他人说,其福甚多。」
02佛言:「须菩提!若有善男子、善女人,以恒河沙等身命布施;若复有人于此法门中,乃至受持四句偈等,为他人说,其福甚多无量阿僧祇。」
03佛告须菩提:「若有善男子、善女人,如诸恒伽所有沙数,如是沙等身命,舍以布施;若有善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,此人以是因缘,生福多彼无量无数。」
04佛告须菩提:「若有善男子、善女人,如诸恒河所有沙数,如是沙等身命,舍以布施;若有善男子、善女人,从此经典,乃至四句偈等,恭敬受持,为他正说,此人以是因缘,生福多彼无量无数。」
05世尊言:「若复时,善实!妇女、若丈夫,若日日恒伽河沙等我身舍,如是舍恒伽河沙等劫所有我身舍;若此法本,乃至四句等偈,受已,为他等分别,此如是彼缘,多过福聚生,无量不可数。」
06佛复告善现言:「假使若有善男子或善女人,于日日分,舍施殑伽河沙等自体,如是经殑伽河沙等劫数,舍施自体;复有善男子或善女人,于此法门,乃至四句伽他,受持、读诵,究竟通利,及广为他宣说开示,如理作意,由是因缘所生福聚,甚多于前无量无数。」
07「妙生!若有男子、女人,以弶伽河沙等身命布施;若复有人,于此经中,受持一颂,并为他说,其福胜彼无量无数。」


14-1
00 atha khalv āyuṣmān subhūtirdharmavegenāśrūṇi prāmuñcat| so'śrūṇi pramṛjya bhagavantam etad avocat-
01尔时,须菩提闻说是经,深解义趣,涕泪悲泣而白佛言:
02尔时,须菩提闻说是经,深解义趣,涕泪悲泣,扪泪而白佛言:
03尔时,净命须菩提由法利疾,即便悲泣,抆泪而言:
04尔时,净命须菩提由法利疾,即便悲泣,收泪而言:
05尔时,命者善实法疾转力,泪出。彼泪拭已,世尊边如是言:
06尔时,具寿善现闻法威力,悲泣堕泪,俯仰扪泪而白佛言:
07尔时,妙生闻说是经,深解义趣,涕泪悲泣而白佛言:


14-2
00 āścaryaṁ bhagavan, paramāścaryaṁ sugata, yāvadayaṁ dharmaparyāyastathāgatena bhāṣito'grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāmarthāya, yato me bhagavan jñānam utpannam|
01「希有,世尊!佛说如是甚深经典,
02「希有,婆伽婆!希有,修伽陀!佛说如是甚深法门。
03「希有,世尊!希有,修伽陀!如此经典,如来所说。
04「希有,世尊!希有,修伽陀!如此经典,如来所说。
05「希有,世尊!最胜希有,善逝!所有此法本如来说,此我,世尊!智生。
06「甚奇希有,世尊!最极希有,善逝!如来今者所说法门,普为发趣最上乘者作诸义利,普为发趣最胜乘者作诸义利。
07(缺)


14-3
00 mayā bhagavan jātvevaṁrūpo dharmaparyāyaḥ śrutapūrvaḥ| parameṇa te bhagavan āścaryeṇa samanvāgatā bodhisattvā bhaviṣyanti, ye iha sūtre bhāṣyamāṇe śrutvā bhūtasaṁjñām utpādayiṣyanti|
01我从昔来所得慧眼,未曾得闻如是之经。世尊!若复有人得闻是经,信心清净,则生实相。当知是人成就第一希有功德。
02我从昔来所得慧眼,未曾得闻如是法门。何以故?须菩提!佛说般若波罗蜜,即非般若波罗蜜。世尊!若复有人得闻是经,信心清净,则生实相,当知是名成就第一希有功德。
03我从昔来,至得圣慧,未曾闻说如是经典。何以故?世尊说般若波罗蜜,即非般若波罗蜜,故说般若波罗蜜。世尊!当知是人则与无上希有之法而共相应,闻说经时,能生实想。
04我从昔来,至得圣慧,未曾闻说如是经典。何以故?世尊说般若波罗蜜,即非般若波罗蜜,故说般若波罗蜜。世尊!当知是人则与无上希有之法而共相应,闻说经时,能生实想。
05不我曾生来,如是色类法本闻先。最胜彼,世尊!希有具足众生有当。若此经中说中,实想发生当。
06世尊!我昔生智以来,未曾得闻如是法门。世尊!若诸有情闻说如是甚深经典,生真实想,当知成就最胜希有。
07「希有,世尊!我从生智以来,未曾得闻如是深经。
[13-1]世尊!当何名此经?我等云何奉持?」
[13-2]佛告妙生:「是经名为《般若波罗蜜多》,如是应持。
[13-3]何以故?佛说般若波罗蜜多,则非般若波罗蜜多。」
14-3「世尊!若复有人,闻说是经,生实想者,当知是人最上希有。



14-4
00 tat kasya hetoḥ ? yā caiṣā bhagavan bhūtasaṁjñā, saiva abhūtasaṁjñā| tasmāttathāgato bhāṣatebhūtasaṁjñā bhūtasaṁjñeti||
01世尊!是实相者,则是非相,是故如来说名实相。
02世尊!是实相者,则是非相。是故如来说名实相、实相。
03世尊!是实想者,实非有想,是故如来说名实想、说名实想。
04世尊!是实想者,实非有想,是故如来说名实想、说名实想。
05彼何所因?若此,世尊!实想彼如是非想,彼故如来说实想、实想者。
06何以故?世尊!诸真实想、真实想者,如来说为非想,是故如来说名真实想、真实想。
07世尊!此实想者,即非实想,是故如来说名实想、实想。


14-5
00 na mama bhagavan āścaryaṁ yadahamimaṁ dharmaparyāyaṁ bhāṣyamāṇamavakalpayāmi adhimu
01世尊!我今得闻如是经典,信解、受持,不足为难。
02世尊!我今得闻如是法门,信解、受持,不足为难。
03世尊!此事于我非为希有,正说经时,我生信解。
04世尊!此事于我非为希有,正说经时,我生信解。
05不我,世尊!希有,若我此法本说中,信我、解我。
06世尊!我今闻说如是法门,领悟、信解,未为希有。
07世尊!我闻是经,心生信解,未为希有。


14-6
00 ye'pi te bhagavan sattvā bhaviṣyantyanāgate'dhvani paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralope vartamāne, ye imaṁ bhagavan dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paramāścaryeṇa samanvāgatā bhaviṣyanti|
01若当来世后五百岁,其有众生得闻是经,信解、受持,是人则为第一希有。
02若当来世,其有众生得闻是法门,信解、受持,是人则为第一希有。
03世尊!于未来世,若有众生,恭敬受持,为他正说,当知是人则与无上希有之法而共相应。
04世尊!于未来世,若有众生,恭敬受持,为他正说,当知是人则与无上希有之法而共相应。
05若彼,世尊!众生有当,未来世,此法本受当、持当、读当、诵当,他等及分别广说当,彼最胜希有具足有当。
06若诸有情于当来世、后时、后分、后五百岁,正法将灭时分转时,当于如是甚深法门,领悟、信解、受持、读诵,究竟通利,及广为他宣说开示,如理作意,当知成就最胜希有。
07若当来世,有闻是经,能受持者,是人则为第一希有。


14-7
00 api tu khalu punarbhagavan na teṣāmātmasaṁjñā pravartiṣyate, na sattvasaṁjñā na jīvasaṁjñā na pudgalasaṁjñā pravartiṣyate, nāpi teṣāṁ kācitsaṁjñā nāsaṁjñā pravartate|
01何以故?此人无我相、人相、众生相、寿者相。
02何以故?此人无我相、人相、众生相、寿者相。
03世尊!此人无复我想、众生想、寿者想、受者想。
04世尊!此人无复我想、众生想、寿者想、受者想。
05虽然,复次时,世尊!不彼等菩萨摩诃萨我想转当,不众生想、不寿想、不人想转当。
06何以故?世尊!彼诸有情,无我想转,无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想转。
07何以故?彼人无我想、众生想、寿者想、更求趣想。


14-8
00 tatkasya hetoḥ ? yā sā bhagavan ātmasaṁjñā, saivāsaṁjñā| yā sattvasaṁjñā jīvasaṁjñā pudgalasaṁjñā, saivāsaṁjñā|
01所以者何?我相即是非相,人相、众生相、寿者相,即是非相。
02何以故?我相即是非相、人相、众生相、寿者相,即是非相。
03何以故?我想、众生想、寿者想、受者想,即是非想。
04何以故?我想、众生想、寿者想、受者想,即是非想。
05彼何所因?若彼,世尊!我想,彼如是非想。若及如是众生想、寿想、人想,彼如是非想。
06所以者何?世尊!诸我想即是非想,诸有情想、命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想,即是非想。
07所以者何?世尊!我想、众生想、寿者想、更求趣想,即是非想。


14-9
00 tatkasya hetoḥ ? sarvasaṁjñāpagatā hi buddha bhagavantaḥ||
01何以故?离一切诸相则名诸佛。」
02何以故?离一切诸相,则名诸佛。」
03何以故?诸佛世尊解脱诸想尽无余故。」
04何以故?诸佛世尊解脱诸想尽无余故。」
05彼何所因?一切想远离,此佛世尊。
06何以故?诸佛世尊离一切想。」
07所以者何?诸佛世尊离诸想故。」


14-10
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametat subhūte, evametat| paramāścaryasamanvāgatāste sattvā bhaviṣyanti, ye iha subhūte sūtre bhāṣyamāṇe notrasiṣyanti na saṁtrasiṣyanti na saṁtrāsamāpatsyante| tatkasya hetoḥ ? paramapāramiteyaṁ subhūte tathāgatena bhāṣitā yadutāpāramitā| yāṁ ca subhūte tathāgataḥ paramapāramitāṁ bhāṣate, tāmaparimāṇā api buddhā bhagavanto bhāṣante| tenocyante paramapāramiteti||
01佛告须菩提:「如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人甚为希有。何以故?须菩提!如来说第一波罗蜜,非第一波罗蜜,是名第一波罗蜜。
02佛告须菩提:「如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人甚为希有。何以故?须菩提!如来说第一波罗蜜,非第一波罗蜜。如来说第一波罗蜜者,彼无量诸佛亦说波罗蜜,是名第一波罗蜜。
03说是言已。佛告须菩提:「如是,须菩提!如是。当知是人则与无上希有之法而共相应,是人闻说此经,不惊、不怖、不畏。何以故?须菩提!此法如来所说,是第一波罗蜜。此波罗蜜如来所说,无量诸佛亦如是说,是故说名第一波罗蜜。
04说是言已。佛告须菩提:「如是,须菩提!如是。当知是人则与无上希有之法而共相应,是人闻说此经,不惊、不怖、不畏。何以故?须菩提!此法如来所说,是第一波罗蜜。此波罗蜜如来所说,无量诸佛亦如是说,是故说名第一波罗蜜。
05如是语已。世尊命者善实边如是言:「如是,如是。善实!如是,如是。如言汝。最胜希有具足,彼众生有当,若此经中说中,不惊当、不怖当、不畏当。彼何所因?最胜彼岸到,此,善实!如来说。若及,善实!如来最胜彼岸到说,彼无量亦佛世尊说,彼故说名最胜彼岸到者。
06作是语已。尔时,世尊告具寿善现言:「如是,如是。善现!若诸有情闻说如是甚深经典,不惊不惧,无有怖畏,当知成就最胜希有。何以故?善现!如来说最胜波罗蜜多,谓般若波罗蜜多。善现!如来所说最胜波罗蜜多,无量诸佛世尊所共宣说,故名最胜波罗蜜多。如来说最胜波罗蜜多,即非波罗蜜多,是故如来说名最胜波罗蜜多。
07「妙生!如是,如是。若复有人得闻是经,不惊、不怖、不畏,当知是人第一希有。何以故?妙生!此最胜波罗蜜多,是如来所说诸波罗蜜多。如来说者,即是无边佛所宣说,是故名为最胜波罗蜜多。


14-11
00 api tu khalu punaḥ subhute yā tathāgatasya kṣāntipāramitā, saiva apāramitā|
01须菩提!忍辱波罗蜜,如来说非忍辱波罗蜜。
02须菩提!如来说忍辱波罗蜜,即非忍辱波罗蜜。
03复次,须菩提!是如来忍辱波罗蜜,即非波罗蜜。
04复次,须菩提!如来忍辱波罗蜜,即非波罗蜜。
05虽然,复次时,善实!若如来忍彼岸到,彼如是非彼岸到。
06复次,善现!如来说忍辱波罗蜜多,即非波罗蜜多,是故如来说名忍辱波罗蜜多。
07妙生!如来说忍辱波罗蜜多,即非忍辱波罗蜜多。


14-12
00 tatkasya hetoḥ ? yadā me subhūte kalirājā aṅgapratyaṅgamāṁsānyacchaitsīt, nāsīnme tasmin samaye ātmasaṁjñā vā sattvasaṁjñā vā jīvasaṁjñā vā pudgalasaṁjñā vā, nāpi me kācitsaṁjñā vā asaṁjñā vā babhūva|
01何以故?须菩提!如我昔为歌利王割截身体。我于尔时,无我相、无人相、无众生相、无寿者相。
02何以故?须菩提!如我昔为歌利王割截身体,我于尔时,无我相、无众生相、无人相、无寿者相,无相、亦非无相。
03何以故?须菩提!昔时我为迦陵伽王斩斫身体,骨肉离碎。我于尔时,无有我想、众生想、寿者想、受者想,无想、非无想。
04何以故?须菩提!昔时我为迦陵伽王斩斫身体,骨肉虽碎,我于尔时,无有我想、众生想、寿者想、受者想,无想、非无想。
05彼何所因?此时我,善实!恶王分别分肉割断。不时我彼中时,我想、若众生想、若寿想、若人想,若不我有想、非想有。
06何以故?善现!我昔过去世曾为羯利王断支节肉,我于尔时都无我想、或有情想、或命者想、或士夫想、或补特伽罗想、或意生想、或摩纳婆想、或作者想、或受者想。我于尔时都无有想,亦非无想。
07何以故?如我昔为羯陵伽王割截支体时,无我想、众生想、寿者想、更来趣想。我无是想,亦非无想。


14-13
00 tatkasya hetoḥ ? sacenme subhūte tasmin samaye ātmasaṁjñā abhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye'bhaviṣyat| sacetsattvasaṁjñā jīvasaṁjñā pudgalasaṁjñābhaviṣyat, vyāpādasaṁjñāpi me tasmin samaye'bhaviṣyat|
01何以故?我于往昔节节支解时,若有我相、人相、众生相、寿者相,应生瞋恨。
02何以故?须菩提!我于往昔节节支解时,若有我相、众生相、人相、寿者相,应生瞋恨。
03何以故?须菩提!我于尔时,若有我想、众生想、寿者想、受者想,是时则应生瞋恨想。
04何以故?须菩提!我于尔时,若有我想、众生想、寿者想、受者想,是时则应生瞋恨想。
05彼何所因?若我,善实!彼中时,我想有,瞋恨想亦我彼中时有。众生想、寿想、人想有,瞋恨想亦我彼中时有。
06何以故?善现!我于尔时若有我想,即于尔时应有恚想。我于尔时若有有情想、命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想,即于尔时应有恚想。
07所以者何?我有是想者,应生瞋恨。


14-14
00 tatkasya hetoḥ ? abhijānāmyahaṁ subhūte atīte'dhvani pañca jātiśatāni yadahaṁ kṣāntivādī ṛṣirabhūvam| tatrāpi me nātmasaṁjñā babhūva, na sattvasaṁjñā, na jīvasaṁjñā, na pudgalasaṁjñā babhūva| tasmāttarhi subhūte bodhisattvena mahāsattvena sarvasaṁjñā vivarjayitvā anuttarāyāṁ samyaksaṁbodhau cittamutpādayitavyam| na rūpapratiṣṭhitaṁ cittamutpādayitavyam, na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṁ cittamutpādayitavyam, na dharmapratiṣṭhitaṁ cittamutpādayitavyam, nādharmapratiṣṭhitaṁ cittamutpādayitavyam, na kvacitpratiṣṭhitaṁ cittamutpādayitavyam|
01须菩提!又念过去于五百世作忍辱仙人。于尔所世,无我相、无人相、无众生相、无寿者相。是故,须菩提!菩萨应离一切相发阿耨多罗三藐三菩提心。不应住色生心,不应住声、香、味、触、法生心。应生无所住心。
02须菩提!又念过去于五百世,作忍辱仙人。于尔所世,无我相、无众生相、无人相、无寿者相。是故,须菩提!菩萨应离一切相,发阿耨多罗三藐三菩提心。
03须菩提!我忆过去五百生中,作大仙人,名曰说忍。于尔生中,心无我想、众生想、寿者想、受者想。是故,须菩提!菩萨摩诃萨舍离一切想,于无上菩提应发起心。不应生住色心,不应生住声、香、味、触心。不应生住法心,不应生住非法心。不应生有所住心。
04须菩提!, 我忆过去五百生作大仙人,名曰说忍。于尔所生中,心无我想、众生想、寿者想、受者想。是故,须菩提!菩萨摩诃萨舍离一切想,于无上菩提应发起心。不应生住色心,不应生住声、香、味、触心。不应生住法心,不应生住非法心。不应生有所住心。
05念知我,善实!过去世五百生,若我忍语仙人有,彼中亦我不想有,不众生想、不寿想、不人想,不亦我有想、非想有。彼故此,善实!菩萨摩诃萨一切想舍离,无上正遍知心发生应。不色住心发生应,不声、香、味、触住心发生应,不法住、非无法住心发生应。无所住心发生应。
06何以故?善现!我忆过去五百生中,曾为自号忍辱仙人。我于尔时,都无我想、无有情想、无命者想、无士夫想、无补特伽罗想、无意生想、无摩纳婆想、无作者想、无受者想。我于尔时都无有想,亦非无想。是故,善现!菩萨摩诃萨远离一切想,应发阿耨多罗三藐三菩提心。不住于色应生其心,不住非色应生其心,不住声、香、味、触、法应生其心,不住非声、香、味、触、法应生其心。都无所住应生其心。
07妙生!又念过去于五百世,作忍辱仙人。我于尔时,无如是等想。是故应离诸想,发趣无上菩提之心。不应住色、声、香、味、触、法。都无所住而生其心。不应住法,不应住非法,应生其心。


14-15
00 tatkasya hetoḥ ? yatpratiṣṭhitaṁ tadevāpratiṣṭhitam| tasmādeva tathāgato bhāṣate-apratiṣṭhitena bodhisattvena dānaṁ dātavyam| na rūpaśabdagandharasasparśadharma- pratiṣṭhitena dānaṁ dātavyam||
01若心有住,则为非住。是故佛说:菩萨心不应住色布施。
02何以故?若心有住,则为非住。不应住色生心,不应住声、香、味、触、法生心。应生无所住心。是故佛说:菩萨心不住色布施。
03何以故?若心有住,则为非住。故如来说:菩萨无所住心应行布施。
04何以故?若心有住,则为非住。故如来说:菩萨无所住心应行布施。
05彼何所因?若无所住,彼如是住。彼故如是如来说:不色住菩萨摩诃萨施与应,不声、香、味、触、法住施与应。
06何以故?善现!诸有所住,则为非住。是故如来说:诸菩萨应无所住而行布施,不应住色、声、香、味、触、法而行布施。
07何以故?若有所住,即为非住。是故佛说:菩萨应无所住而行布施。


14-16
00 api tu khalu punaḥ subhūte bodhisattvena evaṁrūpo dānaparityāgaḥ kartavyaḥ sarvasattvānāmarthāya| tatkasya hetoḥ ? yā caiṣā subhūte sattvasaṁjñā, saiva asaṁjñā| ya evaṁ te sarvasattvāstathāgatena bhāṣitāsta eva asattvāḥ|
01须菩提!菩萨为利益一切众生,应如是布施。如来说一切诸相即是非相。又说一切众生则非众生。
02须菩提!菩萨为利益一切众生,应如是布施。」
须菩提言:「世尊!一切众生相,即是非相。何以故?如来说一切众生即非众生。」
03复次,须菩提!菩萨应如是行施,为利益一切众生。此众生想,即是非想。如是一切众生,如来说即非众生。何以故?诸佛世尊远离一切想故。
04复次,须菩提!菩萨应如是行施,为利益一切众生。此众生想。即是非想。如是一切众生,如来说即非众生。何以故?诸佛世尊远离一切想故。
05虽然,复次时,善实!菩萨摩诃萨如是舍施应,一切众生为故。彼何所因?若如是,善实!众生想,彼如是非想。若如是彼一切众生如来说,彼如是非众生。
06复次,善现!菩萨摩诃萨为诸有情作义利故,应当如是弃舍布施。何以故?善现!诸有情想即是非想。一切有情,如来即说为非有情。
07妙生!菩萨为利益一切众生,应如是布施。此众生想,即为非想。彼诸众生,即非众生。何以故?诸佛如来离诸想故。


14-17
00 tatkasya hetoḥ ? bhūtavādī subhūte tathāgataḥ, satyavādī tathāvādī ananyathāvādī tathāgataḥ, na vitathavādī tathāgataḥ||
01须菩提!如来是真语者、实语者、如语者、不诳语者、不异语者。
02「须菩提!如来是真语者、实语者、如语者、不异语者。
03须菩提!如来说实,说谛,说如,说非虚妄。
04须菩提!如来说实、说谛、说如、说非虚妄。
05彼何所因?真语,善实!如来,实语如来,不异语如来,如语如来、非不如语如来。
06善现!如来是实语者、谛语者、如语者、不异语者。
07妙生!如来是实语者、如语者、不诳语者、不异语者。


14-18
00 api tu khalu punaḥ subhūte yastathāgatena dharmo'bhisaṁbuddho deśito nidhyātaḥ, na tatra satyaṁ na mṛṣā|
01须菩提!如来所得法,此法无实、无虚。
02须菩提!如来所得法、所说法,无实、无妄语。
03复次,须菩提!是法如来所觉,是法如来所说,是法非实、非虚。
04复次,须菩提!是法如来所觉,是法如来所说,是法非实、非虚。
05虽然,复次时,善实!若如来法证觉、说若、思惟若,不彼中实不妄。
06复次,善现!如来现前等所证法、或所说法、或所思法,即于其中,非谛、非妄。
07妙生!如来所证法及所说法,此即非实、非妄。


14-19
00 tadyathāpi nāma subhūte puruṣo'ndhakārapraviṣṭo na kiṁcidapi paśyet, evaṁ vastupatito bodhisattvo draṣṭavyo yo vastupatito dānaṁ parityajati| tadyathāpi nāma subhūte cakṣuṣmān puruṣaḥ prabhātāyāṁ rātrau sūrye'bhyudgate nānavidhāni rūpāṇi paśyet, evamavastupatito bodhisattvo draṣṭavyo yo'vastupatito dānaṁ parityajati||
01须菩提!若菩萨心住于法而行布施,如人入暗则无所见。若菩萨心不住法而行布施,如人有目,日光明照,见种种色。
02须菩提!譬如有人入暗,则无所见,若菩萨心住于事而行布施,亦复如是。须菩提!譬如人有目,夜分已尽,日光明照,见种种色,若菩萨不住于事行于布施,亦复如是。
03须菩提!譬如有人,在于盲暗,如是当知菩萨堕相行、堕相施。须菩提!如人有目,夜已晓时,昼日光照,见种种色,如是当知菩萨不堕于相,行无相施。
04须菩提!譬如有人,在于盲暗,如是当知菩萨堕相行、堕相施。须菩提!如人有目,夜已晓,昼日光照,见种种色,如是当知菩萨不堕于相,行无相施。
05譬如,善实!丈夫暗舍入,不一亦见,如是,事堕菩萨见应,若事堕施与。譬如,善实!眼者丈夫,显明夜,月出,种种色见,如是,菩萨摩诃萨见应,若事不堕施与。
06善现!譬如士夫入于暗室,都无所见,当知菩萨若堕于事,谓堕于事而行布施,亦复如是。善现!譬如明眼士夫,过夜晓已,日光出时,见种种色,当知菩萨不堕于事,谓不堕事而行布施,亦复如是。
07妙生!若菩萨心住于事而行布施,如人入暗,则无所见。若不住事而行布施,如人有目,日光明照,见种种色,是故菩萨不住于事应行其施。


14-20
00 api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyamasaṁkhyeyaṁ puṇyaskandhaṁ prasaviṣyanti pratigrahīṣyanti||14||
01须菩提!当来之世,若有善男子、善女人,能于此经受持、读诵,则为如来以佛智慧悉知是人,悉见是人,皆得成就无量无边功德。」
02复次,须菩提!若有善男子、善女人,能于此法门受持、读诵、修行,则为如来以佛智慧,悉知是人,悉见是人,悉觉是人,皆得成就无量无边功德聚。」
03复次,须菩提!于未来世若有善男子、善女人,受持、读诵、修行,为他正说如是经典,如来悉知是人,悉见是人,生长无量福德之聚。」
04复次,须菩提!于未来世,若有善男子、善女人,受持、读诵、修行,为他正说如是经典,如来悉知是人,悉见是人,生长无量福德之聚。」
05虽然,复次时,善实!若善家子、善家女,若此法本受当、持当、读当、诵当,为他等及分别广说当,知彼,善实!如来佛智。见彼,善实!如来佛眼。一切彼,善实!众生,无量福聚生当、取当。」
06复次,善现!若善男子或善女人,于此法门受持、读诵,究竟通利,及广为他宣说开示,如理作意,则为如来以其佛智,悉知是人,则为如来以其佛眼,悉见是人,则为如来悉觉是人,如是有情,一切当生无量福聚。」
07妙生!若有善男子、善女人,能于此经,受持、读诵,为他演说,如是之人,佛以智眼悉知、悉见,当生、当摄无量福聚。」


15-1
00 yaśca khalu punaḥ subhūte strī vā puruṣo vā purvāhṇakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, evaṁ madhyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, sāyāhnakālasamaye gaṅgānadīvālukāsamānātmabhāvān parityajet, anena paryāyeṇa bahūni kalpakoṭiniyutaśatasahasrāṇyātmabhāvān parityajet, yaścemaṁ dharmaparyāyaṁ śrutvā na pratikṣipet, ayameva tatonidānaṁ bahutaraṁ puṇyaskandhaṁ prasunuyādaprameyamasaṁkhyeyam, kaḥ punarvādo yo likhitvā udgṛhṇīyāddhārayedvācayetparyavāpnuyāt, parebhyaśca vistareṇa saṁprakāśayet||
01「须菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分复以恒河沙等身布施,后日分亦以恒河沙等身布施,如是无量百千万亿劫以身布施;若复有人闻此经典,信心不逆,其福胜彼,何况书写、受持、读诵,为人解说。
02「须菩提!若有善男子、善女人,初日分以恒河沙等身布施,中日分复以恒河沙等身布施,后日分复以恒河沙等身布施,如是舍恒河沙等无量身,如是百千万亿那由他劫以身布施;若复有人,闻此法门,信心不谤,其福胜彼无量阿僧祇,何况书写、受持、读诵、修行,为人广说。
03「复次,须菩提!若有善男子、善女人,于日前分布施身命,如上所说诸河沙数,于日中分布施身命,于日后分布施身命,皆如上说诸河沙数,如是无量百千万亿劫以身命布施;若复有人闻此经典,不起诽谤,以是因缘,生福德多彼无数无量。何况有人书写、受持、读诵、教他修行,为人广说。
04「复次,须菩提!若有善男子、善女人,于日前分布施身命,如上所说诸河沙数,于日中分布施身命,于日后分布施身命,皆如上说诸河沙数,如是无量百千万亿劫以身命布施;若复有人闻此经典,不起诽谤,以是因缘,生福多彼无数无量,何况有人书写、受持、读诵,教他修行,为人广说。
05「若复时,善实!妇女、若丈夫,若前分时,恒伽河沙等我身舍,如是中分时,如是晚分时,恒伽河沙等我身舍,以此因缘,劫俱致那由多百千,我身舍;若此法本,闻已不谤,此如是彼缘,多过福聚生,无量不可数。何复言,若写已、受持、读诵,为他等及分别广说。
06「复次,善现!假使善男子或善女人,日初时分以殑伽河沙等自体布施,日中时分复以殑伽河沙等自体布施,日后时分亦以殑伽河沙等自体布施,由此异门,经于俱胝那庾多百千劫,以自体布施;若有闻说如是法门,不生诽谤,由此因缘所生福聚,尚多于前无量无数,何况能于如是法门具足毕竟,书写、受持、读诵,究竟通利,及广为他宣说开示,如理作意。
07「妙生!若有善男子、善女人,初日分以弶伽河沙等身布施,中日分复以弶伽河沙等身布施,后日分亦以弶伽河沙等身布施,如是无量百千万亿劫以身布施;若复有人,闻此经典,不生毁谤,其福胜彼,何况书写、受持、读诵,为人解说。


15-2
00 api tu khalu punaḥ subhūte acintyo'tulyo'yaṁ dharmaparyāyaḥ| ayaṁ ca subhūte dharmaparyāyastathāgatena bhāṣito'grayānasaṁprasthitānāṁ sattvānāmarthāya, śreṣṭhayānasaṁprasthitānāṁ sattvānāmarthāya| ye imaṁ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, jñātāste subhūte tathāgatena buddhajñānena, dṛṣṭāste subhūte tathāgatena buddhacakṣuṣā, buddhāste tathāgatena| sarve te subhūte sattvā aprameyeṇa puṇyaskandhenāṁ samanvāgatā bhaviṣyanti| acintyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyanti|
01须菩提!以要言之,是经有不可思议、不可称量、无边功德。如来为发大乘者说,为发最上乘者说。若有人能受持、读诵,广为人说,如来悉知是人,悉见是人,皆得成就不可量、不可称、无有边、不可思议功德。
02须菩提!以要言之,是经有不可思议、不可称量、无边功德。此法门,如来为发大乘者说,为发最上乘者说。若有人能受持、读诵、修行此经,广为人说,如来悉知是人,悉见是人,皆成就不可思议、不可称、无有边、无量功德聚。
03复次,须菩提!如是经典不可思量,无能与等。如来但为怜愍、利益能行无上乘及行无等乘人说。若复有人于未来世,受持、读诵,教他修行,正说是经,如来悉知是人,悉见是人,与无数无量、不可思议、无等福聚而共相应。
04复次,须菩提!如是经典不可思量,无能与等。如来但为怜愍、利益能行无上乘,及行无等乘人说。若复有人于未来世,受持、读诵,教他修行,正说是经,如来悉知是人,悉见是人,与无数无量、不可思议、无等福聚而共相应。
05虽然,复次时,善实!不可思、不可称,此法本。彼不可思如是果报观察应。此,善实!法本如来说,胜乘发行众生为故,最胜乘发行众生为故。若此法本受当、持当、读当、诵当,为他等及分别广说当,知彼,善实!如来佛智,见彼,善实!如来佛眼。一切彼,善实!众生无量福聚具足有当,不可思、不可称、亦不可量福聚具足有当。
06复次,善现!如是法门不可思议、不可称量。应当希冀不可思议所感异熟。善现!如来宣说如是法门,为欲饶益趣最上乘诸有情故,为欲饶益趣最胜乘诸有情故。善现!若有于此法门,受持、读诵,究竟通利,及广为他宣说开示,如理作意,即为如来以其佛智,悉知是人,即为如来以其佛眼,悉见是人,则为如来悉觉是人,如是有情,一切成就无量福聚,皆当成就不可思议、不可称量、无边福聚。
07妙生!是经有不可思议、不可称量、无边功德。如来为发大乘者说,为发最上乘者说。若有人能受持、读诵,广为他说,如来悉知、悉见,是人皆得成就不可量、不可称、不可思议福业之聚。


15-3
00 sarve te subhūte sattvāḥ samāṁśena bodhiṁ dhārayiṣyanti vacayiṣyanti paryavāpsyanti| tatkasya hetoḥ ? na hi śakyaṁ subhūte ayaṁ dharmaparyāyo hīnādhimuktiakaiḥ sattvaiḥ śrotum, nātmadṛṣṭikairna sattvadṛṣṭikairna jīvadṛṣṭikairna pudgaladṛṣṭikaiḥ| nābodhisattvapratijñai sattvaiḥ śakyamayaṁ dharmaparyāyaḥ śrotuṁ vā udgrahītuṁ vā dhārayituṁ vā vācayituṁ vā paryavāptuṁ vā| nedaṁ sthānaṁ vidyate||
01如是人等,则为荷担如来阿耨多罗三藐三菩提。何以故?须菩提!若乐小法者,着我见、人见、众生见、寿者见,则于此经不能听受、读诵,为人解说。
02如是人等,则为荷担如来阿耨多罗三藐三菩提。何以故?须菩提!若乐小法者,则于此经不能受持、读诵、修行,为人解说。若有我见、众生见、人见、寿者见,于此法门,能受持、读诵、修行,为人解说者,无有是处。
03如是等人,由我身分,则能荷负无上菩提。何以故?须菩提!如是经典,若下愿乐人及我见、众生见、寿者见、受者见,如此等人,能听、能修、读诵,教他正说,无有是处。
04如是等人,由我身分,则能荷负无上菩提。何以故?须菩提!如是经典,若下愿乐人及我见、众生见、寿者见、受者见,如此等人,能听、能修、读诵,教他正说,无有是处。
05一切彼,善实!众生,我肩菩提持当有。彼何所因?不能,善实!此法本小信解者众生闻。不我见者、不众生见者、不寿见者、不人见者。不菩萨誓众生能闻,受若、持若、读若、诵若,无是处有。
06善现!如是一切有情,其肩荷担如来无上正等菩提。何以故?善现!如是法门,非诸下劣信解有情所能听闻,非诸我见、非诸有情见、非诸命者见、非诸士夫见、非诸补特伽罗见、非诸意生见、非诸摩纳婆见、非诸作者见、非诸受者见,所能听闻。此等若能受持、读诵,究竟通利,及广为他宣说开示,如理作意,无有是处。
07当知是人则为以肩荷负如来无上菩提。何以故?妙生!若乐小法者,则着我见、众生见、寿者见、更求趣见。是人若能读诵、受持此经,无有是处。


15-4
00 api tu khalu punaḥ subhūte yatra pṛthivīpradeśe idaṁ sūtraṁ prakaśayiṣyate, pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati sadevamānuṣāsurasya lokasya| vandanīyaḥ pradakṣiṇīyaśca sa pṛthivīpradeśo bhaviṣyati, caityabhūtaḥ sa pṛthivīpradeśo bhaviṣyati||15||
01须菩提!在在处处若有此经,一切世间天、人、阿修罗所应供养。当知此处则为是塔,皆应恭敬,作礼围绕,以诸华香而散其处。」
02须菩提!在在处处,若有此经,一切世间天、人、阿修罗所应供养,当知此处则为是塔,皆应恭敬作礼围绕,以诸华香而散其处。」
03复次,须菩提!随所在处,显说此经,一切世间天、人、阿修罗等,皆应供养,作礼右繞。当知此处于世间,此即成支提。」
04复次,须菩提!随所在处,显说此经,一切世间天、人、阿修罗等,皆应供养,作礼右繞。当知此处于世间中,即成支提。」
05虽然,复次时,善实!此中地分,此经广说,供养彼地分有当。天、人、阿修罗世,礼右绕作及彼地分有当。支帝彼地分有当。」
06复次,善现!若地方所开此经典,此地方所,当为世间诸天及人、阿素洛等之所供养,礼敬右繞,如佛灵庙。」
07妙生!所在之处,若有此经,当知此处则是制底。一切世间天、人、阿苏罗所应恭敬作礼围绕,以诸香花供养其处。」


16-1
00 api tu ye te subhūte kulaputrā vā kuladuhitaro vā imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaśca manasikariṣyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, te paribhūtā bhaviṣyanti, suparibhūtāśca bhaviṣyanti|
01「复次,须菩提!善男子、善女人受持、读诵此经,若为人轻贱,
02「复次,须菩提!若善男子、善女人,受持、读诵此经,为人轻贱。
03「须菩提!若有善男子、善女人,受持、读诵、教他修行,正说如是等经,此人现身受轻贱等。
04「须菩提!若有善男子、善女人,受持、读诵,教他修行,正说如是等经,此人现身受轻贱等。
05「若彼,善实!善家子、若善家女,若此如是色类经,受当、持当、读当、诵当,为他等及分别广说当,彼轻贱有当,极轻贱。
06「复次,善现!若善男子或善女人,于此经典,受持、读诵,究竟通利,及广为他宣说开示,如理作意,若遭轻毁,极遭轻毁。
07「妙生!若有善男子、善女人,于此经典,受持、读诵、演说之时,或为人轻辱。


16-2
00 tatkasya hetoḥ ? yāni ca teṣāṁ subhūte sattvānāṁ paurvajanmikānyaśubhāni karmāṇi kṛtānyapāyasaṁvartanīyāni, dṛṣṭa eva dharme paribhūtatayā tāni paurvajanmikānyaśubhāni karmāṇi kṣapayiṣyanti, buddhabodhiṁ cānuprāpsyanti||
01是人先世罪业应堕恶道,以今世人轻贱故,先世罪业则为消灭,当得阿耨多罗三藐三菩提。
02何以故?是人先世罪业,应堕恶道,以今世人轻贱故,先世罪业则为消灭,当得阿耨多罗三藐三菩提。
03过去世中所造恶业,应感生后恶道果报,以于现身受轻苦故,先世罪业及苦果报则为消灭,当得阿耨多罗三藐三菩提。
04过去世中所造恶业,应感生后恶道果报,以于现身受轻苦故,先世罪业及苦果报则为消灭,当得阿耨多罗三藐三菩提。
05彼何所因?所有彼众生,前生不善业作已,恶趣转堕,所有现如是法中轻贱尽当,佛菩提得当。
06所以者何?善现!是诸有情,宿生所造诸不净业,应感恶趣,以现法中遭轻毁故,宿生所造诸不净业,皆悉消尽,当得无上正等菩提。
07何以故?妙生!当知是人于前世中,造诸恶业,应堕恶道,由于现在得遭轻辱,此为善事,能尽恶业,速至菩提故。


16-3
00 abhijānāmyahaṁ subhūte atīte'dhvanyasaṁkhyeyaiḥ kalpairasaṁkhyeyatarairdīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasya pareṇa paratareṇa caturaśītibuddhakoṭiniyutaśatasahasrāṇyabhūvan ye mayārāgitāḥ, ārāgya na virāgitāḥ|
01须菩提!我念过去无量阿僧祇劫,于然灯佛前,得值八百四千万亿那由他诸佛,悉皆供养承事,无空过者;
02须菩提!我念过去无量阿僧祇阿僧祇劫,于然灯佛前,得值八十四亿那由他百千万诸佛,我皆亲承供养,无空过者。
03须菩提!我忆往昔无数无量,过于算数过去,燃灯如来、阿罗诃、三藐三佛陀后,八万四千百千俱胝诸佛如来已成佛竟,我皆承事供养、恭敬,无空过者,
04须菩提!我忆往昔无数无量,过于算数大劫过去,然灯如来、阿罗诃、三藐三佛陀后,八万四千百千俱胝诸佛如来已成佛竟,我皆承事供养、恭敬,无空过者;
05彼何所因?念知我,善实!过去世不可数劫、不可数过,灯作如来、应、正遍知,他他过,四八十佛俱致那由多百千有,若我亲承供养。亲承供养已,不远离。
06何以故?善现!我忆过去于无数劫,复过无数,于然灯如来、应、正等觉,先复过先,曾值八十四俱胝那庾多百千诸佛,我皆承事。既承事已,皆无违犯。
07妙生!我忆过去过无数劫,在然灯佛先,得值八十四亿那庾多佛,悉皆供养承事,无违背者;


16-4
00 yacca mayā subhūte te buddhā bhagavanta ārāgitāḥ, ārāgya na virāgitāḥ, yacca paścime kāle paścime samaye paścimāyāṁ pañcaśatyāṁ saddharmavipralopakāle vartamāne imānevaṁrūpān sūtrāntānudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṁprakāśayiṣyanti, asya khalu punaḥ subhūte puṇyaskandhasyāntikādasau paurvakaḥ puṇyaskandhaḥ śatatamīmapi kalāṁ nopaiti, sahasratamīmapi śatasahasratamīmapi koṭimamipi koṭiśatatamīmapi koṭiśatasahasratamīmapi koṭiniyutaśatasahasratamīmapi| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi yāvadaupamyamapi na kṣamate||
01若复有人于后、末世,能受持、读诵此经,所得功德,于我所供养诸佛功德,百分不及一,千万亿分,乃至算数、譬喻所不能及。
02须菩提!如是无量诸佛,我皆亲承供养,无空过者;若复有人,于后世、末世,能受持、读诵、修行此经,所得功德,我所供养诸佛功德于彼,百分不及一,千万亿分,乃至算数、譬喻所不能及。
03若复有人,于后、末世、五十岁时,受持、读诵,教他修行,,正说此经,须菩提!此人所生福德之聚,以我往昔承事供养诸佛如来所得功德,以此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力品类相应譬喻所不能及。
04若复有人,于后、末世、五百岁时,受持、读诵,教他修行,正说此经,须菩提!此人所生福德之聚,以我往昔承事供养诸佛如来所得功德,比此功德,百分不及一,千万亿分不及一,穷于算数不及其一,乃至威力品类相应譬喻所不能及。
05若我,善实!彼佛世尊亲承供养已,不远离;若后时、后长时、后分、五百,正法破坏时中转时中,此经受当、持当、读当、诵当,为他等及分别广说当,此,复时,善实!福聚边此前福聚,百上亦数不及,千上亦、百千上亦、俱致百千上亦、俱致那由多百千上亦、僧企耶亦、迦罗亦、算亦、譬喻亦、忧波泥奢亦,乃至譬喻亦不及。
06善现!我于如是诸佛、世尊,皆得承事。既承事已,皆无违犯,若诸有情,后时、后分、后五百岁,正法将灭时分转时,于此经典,受持、读诵,究竟通利,及广为他宣说开示,如理作意,善现!我先福聚,于此福聚,百分计之所不能及,如是千分、若百千分、若俱胝百千分、若俱胝那庾多百千分、若数分、若计分、若算分、若喻分、若邬波尼杀昙分,亦不能及。
07若复有人,于后五百岁,正法灭时,能于此经,受持、读诵,解其义趣,广为他说,所得功德,以前功德比此功德,百分不及一,千万亿分、算分、势分、比数分、因分,乃至譬喻亦不能及。


16-5
00 sacetpunaḥ subhūte teṣāṁ kulaputrāṇāṁ kuladuhitṝṇāṁ vā ahaṁ puṇyaskandhaṁ bhāṣeyam, yāvatte kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandhaṁ prasaviṣyanti, pratigrahīṣyanti, unmādaṁ sattvā anuprāpnuyuścittavikṣepaṁ vā gaccheyuḥ|
01须菩提!若善男子、善女人于后、末世,有受持、读诵此经,所得功德,我若具说者,或有人闻,心则狂乱,狐疑不信。
02须菩提!若有善男子、善女人,于后世、末世,有受持、读诵、修行此经,所得功德,若我具说者,或有人闻,心则狂乱,疑惑不信。
03须菩提!若善男子、善女人,于后、末世,受持、读诵如此等经,所得功德,我若具说,若有善男子、善女人,谛听、忆持,尔所福聚,或心迷乱,及以颠狂。
04须菩提!若善男子、善女人,于后、末世,受持、读诵如此等经,所得功德,我若具说,若有善男子、善女人,谛听、忆持,尔所福聚,或心迷乱,及以颠狂。
05若复,善实!彼等善家子、善家女,我福聚说此所有,彼善家子、善家女,若彼中时中,福聚取当,猛众生顺到、心乱到。
06善现!我若具说,当于尔时,是善男子或善女人所生福聚,乃至是善男子、是善女人所摄福聚,有诸有情,则便迷闷,心惑狂乱。
07妙生!我若具说受持、读诵此经功德,或有人闻,心则狂乱,疑惑不信。


16-6
00 api tu khalu punaḥ subhūte acintyo'tulyo'yaṁ dharmaparyāyastathāgatena bhāṣitaḥ| asya acintya eva vipākaḥ pratikāṅkṣitavyaḥ||16||
01须菩提!当知是经义不可思议。果报亦不可思议。」
02须菩提!当知是法门不可思议。果报亦不可思议。」
03复次,须菩提!如是经典不可思议。若人修行,及得果报,亦不可思议。」
04复次,须菩提!如是经典不可思议。若人修行,及得果报,亦不可思议。」
05虽然,复次时,善实!不可思、不可称,法本如来说。彼不可思,如是果报观察应。」
06是故,善现!如来宣说如是法门,不可思议、不可称量。应当希冀不可思议所感异熟。」
07妙生!当知是经不可思议。其受持者,应当希望不可思议所生福聚。」

相关阅读:prajñāpāramita-hṛdayam sūtra

金刚经梵汉对照-5 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。