horizontal rule

欢迎访问本站。

金刚经梵汉对照-4 般若波罗蜜多心经玄奘译) Sūtra du Cœur Heart Sutra

金刚经

The Diamond Sutra

《金刚经梵汉对照本》(5)
01    姚秦天竺三藏鸠摩罗什译
02    元魏天竺三藏菩提流支译
03    元魏留支三藏奉诏译
04    陈天竺三藏真谛译
05    隋大业年中三藏笈多译
06    三藏法师玄奘奉诏译
07    唐三藏沙门义净译

17-1
00 atha khalvāyuṣmān subhūtirbhagavantametadavocat-kathaṁ bhagavan bodhisattvayānasaṁprasthitena sthātavyam, kathaṁ pratipattavyam, kathaṁ cittaṁ pragrahītavyam ?
01尔时,须菩提白佛言:「世尊!善男子、善女人发阿耨多罗三藐三菩提心,云何应住?云何降伏其心?」
02尔时,须菩提白佛言:「世尊!云何菩萨发阿耨多罗三藐三菩提心?云何住?云何修行?云何降伏其心?」
03尔时,须菩提白佛言:「世尊!善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
04尔时,须菩提白佛言:「世尊!善男子、善女人,发阿耨多罗三藐三菩提心,行菩萨乘,云何应住?云何修行?云何发起菩萨心?」
05尔时,命者善实世尊边如是言:「云何,世尊!菩萨乘发行住应?云何修行应?云何心降伏?」
06尔时,具寿善现复白佛言:「世尊!诸有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」
07复次,妙生白佛言:「世尊!若有发趣菩萨乘者,应云何住?云何修行?云何摄伏其心?」


17-2
00 bhagavānāha-iha subhūte bodhisattvayānasaṁprasthitena evaṁ cittamutpādayitavyam-sarve sattvā mayā anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ|
01佛告须菩提:「善男子、善女人发阿耨多罗三藐三菩提者,当生如是心:我应灭度一切众生。
02佛告须菩提:「菩萨发阿耨多罗三藐三菩提心者,当生如是心:我应灭度一切众生,令入无余涅槃界。
03佛告须菩提:「善男子、善女人,发阿耨多罗三藐三菩提心者,当生如是心:我应安置一切众生,令入无余涅槃。
04佛告须菩提:「善男子、善女人,发阿耨多罗三藐三菩提心者,当生如是心:我应安置一切众生,令入无余涅槃。
05世尊言:「此,善实!菩萨乘发行,如是心发生应:『一切众生,无我受余涅槃界灭度应。』
06佛告善现:「诸有发趣菩萨乘者,应当发起如是之心:我当皆令一切有情,于无余依妙涅槃界而般涅槃。
07佛告妙生:「若有发趣菩萨乘者,当生如是心:我当度脱一切众生,悉皆令入无余涅槃。


17-3
00 evaṁ sa sattvān parinirvāpya na kaścitsattvaḥ parinirvāpito bhavati|
01灭度一切众生已,而无有一众生实灭度者。
02如是灭度一切众生已,而无一众生实灭度者。
03如是盘涅槃无量众生已,无一众生被涅槃者。
04如是般涅槃无量众生已,无一众生被涅槃者。
05如是一切众生灭度,无有一众生灭度有。
06虽度如是一切有情令灭度已,而无有情得灭度者。
07虽有如是无量众生证于圆寂,而无有一众生证圆寂者。


17-4
00 tatkasya hetoḥ ? sacetsubhūte bodhisattvasya sattvasaṁjñā pravarteta, na sa bodhisattva iti vaktavyaḥ| jīvasaṁjñā vā yāvatpudgalasaṁjñā vā pravarteta, na sa bodhisattva iti vaktavyaḥ|
01何以故?须菩提!若菩萨有我相、人相、众生相、寿者相,则非菩萨。
02何以故?须菩提!若菩萨有众生相、人相、寿者相,则非菩萨。
03何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。
04何以故?须菩提!若菩萨有众生想,则不应说名为菩萨。
05彼何所因?若,善实!菩萨众生想转彼不菩萨摩诃萨名说应。乃至人想转,不彼菩萨摩诃萨名说应。
06何以故?善现!若诸菩萨摩诃萨有情想转,不应说名菩萨摩诃萨。所以者何?若诸菩萨摩诃萨,不应说言有情想转。如是,命者想、士夫想、补特伽罗想、意生想、摩纳婆想、作者想、受者想转,当知亦尔。
07何以故?妙生!若菩萨有众生想者,则不名菩萨。


17-5
00 tat kasya hetoḥ ? nāsti subhūte sa kaściddharmo yo bodhisattvayānasaṁprasthito nāma||
01所以者何?须菩提!实无有法发阿耨多罗三藐三菩提者。
02何以故?须菩提!实无有法名为菩萨发阿耨多罗三藐三菩提心者。
03何以故?须菩提!实无有法名为能行菩萨上乘。
04何以故?须菩提!实无有法名为能行菩萨上乘。
05彼何所由?无有,善实!一法菩萨乘发行名。
06何以故?善现!无有少法名为发趣菩萨乘者。」
07所以者何?妙生!实无有法可名发趣菩萨乘者。


17-6
00 tatkiṁ manyase subhūte asti sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ ?
01须菩提!于意云何?如来于然灯佛所,有法得阿耨多罗三藐三菩提不?」
02须菩提!于意云何?如来于燃灯佛所,有法得阿耨多罗三藐三菩提不?」
03须菩提!汝意云何?于燃灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」
04须菩提!汝意云何?于然灯佛所,颇有一法如来所得,名阿耨多罗三藐三菩提不?」
05彼何意念?善实!有一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉?」
06佛告善现:「于汝意云何?如来昔于然灯如来、应、正等觉所,颇有少法能证阿耨多罗三藐三菩提不?」
07妙生!于汝意云何?如来于然灯佛所,颇有少法是所证不?」


17-7
00 evam ukte āyuṣmān subhūtirbhagavantametadavocat- yathāhaṁ bhagavato bhāṣitasyārthamājānāmi, nāsti sa bhagavan kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhim abhisaṁbuddhaḥ|
01「不也。世尊!如我解佛所说义,佛于然灯佛所,无有法得阿耨多罗三藐三菩提。」
02须菩提白佛言:「不也,世尊!如我解佛所说义,佛于燃灯佛所,无有法得阿耨多罗三藐三菩提。」
03须菩提言:「不也,世尊!于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」
04须菩提言:「不得,世尊!于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。」
05如是语已。命者善实世尊边如是言:「无有彼,世尊!一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。」
06作是语已。具寿善现白佛言:「世尊!如我解佛所说义者,如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。」
07妙生言:「如来于然灯佛所,无法可证而得菩提。」


17-8
00 evamukte bhagavānāyuṣmantaṁ subhūtimetadavocat-evametatsubhūte, evametat| nāsti subhūte sa kaściddharmo yastathāgatena dīpaṁkarasya tathāgatasyārhataḥ samyaksaṁbuddhasyāntikādanuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
01佛言:「如是,如是。须菩提!实无有法,如来得阿耨多罗三藐三菩提。
02佛言:「如是,如是。须菩提!实无有法,如来于燃灯佛所得阿耨多罗三藐三菩提。
03佛言:「如是,须菩提!如是。于燃灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。
04佛言:「如是,须菩提!如是。于然灯佛所,无有一法如来所得,名阿耨多罗三藐三菩提。
05如是语已。世尊命者善实如是言:「如是,如是。善实!如是,如是。无有彼一法,若如来,灯作如来、应、正遍知边,无上正遍知证觉。
06说是语已。佛告具寿善现言:「如是,如是。善现!如来昔于然灯如来、应、正等觉所,无有少法能证阿耨多罗三藐三菩提。
07佛言:「如是,如是。妙生!实无有法如来于然灯佛所,有所证悟,得大菩提。


17-9
00 sacetpunaḥ subhūte kaściddharmastathāgatenābhisaṁbuddho'bhaviṣyat, na māṁ dīpaṁkarastathāgato vyākariṣyat-bhaviṣyasi tvaṁ māṇava anāgate'dhvani śākyamunirnāma tathāgato'rhan samyaksaṁbuddha iti|
01须菩提!若有法,如来得阿耨多罗三藐三菩提者,然灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』
02须菩提!若有法如来得阿耨多罗三藐三菩提者,燃灯佛则不与我受记:『汝于来世,当得作佛,号释迦牟尼。』
03须菩提!于燃灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,燃灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
04须菩提!于然灯佛所,若有一法如来所得,名阿耨多罗三藐三菩提,然灯佛则不授我记:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
05若复,善实!一法如来证觉有,不我灯作如来、应、正遍知记说有当:『汝,行者!未来世释迦牟尼名,如来、应、正遍知者。』
06何以故?善现!如来昔于然灯如来、应、正等觉所,若有少法能证阿耨多罗三藐三菩提者,然灯如来、应、正等觉,不应授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』
07若证法者,然灯佛则不与我授记:『摩纳婆!汝于来世,当得作佛,号释迦牟尼。』


17-10
00 yasmāttarhi subhūte tathāgatenārhatā samyaksaṁbuddhena nāsti sa kaściddharmo yo'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ, tasmādahaṁ dīpaṁkareṇa tathāgatena vyākṛta- bhaviṣyasi tvaṁ māṇava anāgate'dhvani śākyamunirnāma tathāgato'rhan samyaksaṁbuddhaḥ|
01以实无有法得阿耨多罗三藐三菩提,是故然灯佛与我受记,作是言:『汝于来世,当得作佛,号释迦牟尼。』
02以实无有法得阿耨多罗三藐三菩提,是故燃灯佛与我受记,作如是言:『摩那婆!汝于来世,当得作佛,号释迦牟尼。』
03须菩提!由实无有法如来所得,名阿耨多罗三藐三菩提,是故然灯佛与我授记,作如是言:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
04须菩提!由实无有法如来所得,名阿耨多罗三藐三菩提,是故然灯佛与我授记,作如是言:『婆罗门!汝于来世,当得作佛,号释迦牟尼多陀阿伽度、阿罗诃、三藐三佛陀。』
05是故,此,善实!如来、应、正遍知,无有一法,若无上正遍知证觉,彼故,灯作如来、应、正遍知记说有当:『汝,行者!未来世,释迦牟尼名,如来、应、正遍知。』
06善现!以如来无有少法能证阿耨多罗三藐三菩提,是故然灯如来、应、正等觉,授我记言:『汝摩纳婆!于当来世,名释迦牟尼如来、应、正等觉。』
07以无所得故,然灯佛与我授记:『当得作佛,号释迦牟尼。』


17-11
00 tatkasya hetoḥ ? tathāgata iti subhūte bhūtatathatāyā etadadhivacanam| tathāgata iti subhūte anutpādadharmatāyā etadadhivacanam| tathāgata iti subhūte dharmocchedasyaitadadhivacanam| tathāgata iti subhūte atyantānutpannasyaitadadhivacanam| tatkasya hetoḥ ? eṣa subhūte anutpādo yaḥ paramārthaḥ|
01何以故?如来者,即诸法如义。
02何以故?须菩提!言如来者,即实真如。
03何以故?须菩提!如来者,真如别名。
04何以故?须菩提!如来者,真如别名。
05彼何所因?如来者,善实!真如故,此即是。如来者,善实!不生法故,此即是。世尊者,善实!道断,此即是。如来者,善实!毕竟不生故,此即是。彼何所因?如是彼实不生,若最胜义。
06所以者何?善现!言如来者,即是真实真如增语。言如来者,即是无生法性增语。言如来者,即是永断道路增语。言如来者,即是毕竟不生增语。何以故?善现!若实无生,即最胜义。
07何以故?妙生!言如来者,即是实性真如之异名也。


17-12
00 yaḥ kaścitsubhūte evaṁ vadet-tathāgatenārhatā samyaksaṁbuddhena anuttarā samyaksaṁbodhirabhisaṁbuddheti, sa vitathaṁ vadet| abhyācakṣīta māṁ sa subhūte asatodgṛhītena|
01若有人言:『如来得阿耨多罗三藐三菩提』,
02须菩提!若有人言:『如来得阿耨多罗三藐三菩提』者,是人不实语。
03须菩提!若有人说:『如来得阿耨多罗三藐三菩提』,是人不实语。
04须菩提!若有人说:『如来得阿耨多罗三藐三菩提』,是人不实语。
05若有,善实!如是语:『如来、应、正遍知,无上正遍知证觉』,彼不如语诽谤我,彼,善实!不实取。
06善现!若如是说如来、应、正等觉能证阿耨多罗三藐三菩提者,当知此言为不真实。所以者何?善现!由彼谤我,起不实执。
07妙生!若言如来证得无上正等觉者,是为妄语。


17-13
00 tatkasya hetoḥ- ? nāsti subhūte sa kaściddharmo yastathāgatena anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ|
01须菩提!实无有法,佛得阿耨多罗三藐三菩提。
02须菩提!实无有法佛得阿耨多罗三藐三菩提。
03何以故?须菩提!实无有法如来所得,名阿耨多罗三藐三菩提。
04何以故?须菩提!实无有法如来所得,名阿耨多罗三藐三菩提。
05彼何所因?无有彼,善实!一法,若如来、应、正遍知,无上正遍知证觉。
06何以故?善现!无有少法如来、应、正等觉,能证阿耨多罗三藐三菩提。
07何以故?实无有法如来证得无上正觉。


17-14
00 yaśca subhūte tathāgatena dharmo'bhisaṁbuddho deśito vā tatra na satyaṁ na mṛṣā| tasmāttathāgato bhāṣate-sarvadharmā buddhadharmā iti|
01须菩提!如来所得阿耨多罗三藐三菩提,于是中,无实、无虚。是故如来说:一切法皆是佛法。
02须菩提!如来所得阿耨多罗三藐三菩提,于是中,不实、不妄语。是故如来说:一切法皆是佛法。
03须菩提!此法如来所得,无实、无虚,是故如来说:一切法皆是佛法。
04须菩提!此法如来所得,无实、无虚。是故如来说:一切法皆是佛法。
05若,善实!如来法证觉说,若不彼中实、不妄。彼故如来说:『一切法佛法者。』
06善现!如来现前等所证法、或所说法、或所思法,即于其中,非谛、非妄,是故如来说:一切法皆是佛法。
07妙生!如来所得正觉之法,此即非实、非虚。是故佛说:一切法者,即是佛法。



17-15
00 tatkasya hetoḥ ? sarvadharmā iti subhūte adharmāstathāgatena bhāṣitāḥ| tasmāducyante sarvadharmā buddhadharmā iti||
01须菩提!所言一切法者,即非一切法,是故名一切法。
02须菩提!所言一切法、一切法者,即非一切法。是故名一切法。
03须菩提!一切法者,非一切法。故如来说名一切法。
04须菩提!一切法者,非一切法,故如来说名一切法。
05彼何所因?一切法、一切法者,善实!一切彼,非法如来说,彼故说名一切法者。
06善现!一切法、一切法者,如来说非一切法,是故如来说名一切法、一切法。」
07妙生!一切法、一切法者,如来说为非法。是故如来说:一切法者,即是佛法。


17-16
00 tadyathāpi nāma subhūte puruṣo bhavedupetakāyo mahākāyaḥ ?
01须菩提!譬如人身长大。」
02须菩提!譬如有人其身妙大。」
03须菩提!譬如有人,遍身大身。」
04须菩提!譬如有人,遍身大身。」
05譬如,善实!丈夫有具足身大身。」
06佛告善现:「譬如士夫具身大身。」
07妙生!譬如丈夫,其身长大。」


17-17
00 āyuṣmān subhūtirāha- yo'sau bhagavaṁstathāgatena puruṣo bhāṣita upetakāyo mahākāya iti, akāyaḥ sa bhagavaṁstathāgatena bhāṣitaḥ| tenocyate upetakāyo mahākāya iti||
01须菩提言:「世尊!如来说人身长大,则为非大身,是名大身。」
02须菩提言:「世尊!如来说人身妙大,则非大身。是故如来说名大身。」
03须菩提言:「世尊!是如来所说遍身大身,则为非身。是故说名遍身大身。」
04须菩提言:「世尊!是如来所说遍身大身,则为非身,是故说名遍身大身。」
05命者善实言:「若彼,世尊!如来丈夫说具足身大身,非身彼世尊如来说,彼故说名足身大身者。」
06具寿善现即白佛言:「世尊!如来所说士夫具身大身,如来说为非身,是故说名具身大身。」
07妙生言:「世尊!如来说为大身者,即说为非身,是名大身。」


17-18
00 bhagavān āha -evametatsubhūte| yo bodhisattva evaṁ vadet-ahaṁ sattvān parinirvāpayiṣyāmiti, na sa bodhisattva iti vaktavyaḥ| tatkasya hetoḥ ? asti subhūte sa kaściddharmo yo bodhisattvo nāma ?
01「须菩提!菩萨亦如是。若作是言:『我当灭度无量众生』,则不名菩萨。
02佛言:「须菩提!菩萨亦如是。若作是言:『我当灭度无量众生』,则非菩萨。」
佛言:「须菩提!于意云何?颇有实法名为菩萨?」
03佛言:「如是,须菩提!如是,须菩提!若有菩萨说如是言:『我当般涅槃一切众生』,则不应说名为菩萨。须菩提!汝意云何?颇有一法名菩萨不?」
04佛言:「如是,须菩提!如是,须菩提!若有菩萨说如是言:『我当般涅槃一切众生』,则不应说名为菩萨。须菩提!汝意云何?颇有一法名菩萨不?」
05世尊言:「如是,如是。善实!如是,如是。若菩萨如是语:『有众生般涅槃灭度我』,不彼菩萨名说应。彼何所因?有,善实!有一法若菩萨名?」
06佛言:「善现!如是,如是。若诸菩萨作如是言:『我当灭度无量有情』,是则不应说名菩萨。何以故?善现!颇有少法名菩萨不?」
07佛告妙生:「如是,如是。若菩萨作是语:『我当度众生,令寂灭』者,则不名菩萨。妙生!颇有少法名菩萨不?」


17-19
00 subhūtir āha-no hīdaṁ bhagavan| nāsti sa kaściddharmo yo bodhisattvo nāma|
01何以故?须菩提!实无有法名为菩萨。
02须菩提言:「不也,世尊!实无有法名为菩萨。
03须菩提言:「不也,世尊!」
04须菩提言:「无有,世尊!」
05善实言:「不如此,世尊!」
06善现答言:「不也,世尊!无有少法名为菩萨。」
07答言:「不尔,世尊!」


17-20
00 bhagavānāha- sattvāḥ sattvā iti subhūte asattvāste tathāgatena bhāṣitāḥ, tenocyante sattvā iti| tasmāttathāgato bhāṣate-nirātmānaḥ sarvadharmā nirjīvā niṣpoṣā niṣpudgalāḥ sarvadharmā iti||
01是故佛说:『一切法无我、无人、无众生、无寿者。』
02是故佛说:『一切法无众生、无人、无寿者。』」
03佛言:「须菩提!是故如来说:『一切法无我、无众生、无寿者、无受者。』
04佛言:「须菩提!是故如来说:『一切法无我、无众生、无寿者、无受者。』
05世尊言:「众生、众生者,善实!非众生彼如来说,彼故说名众生者。彼故如来说:『无我一切法,无众生、无寿者、无长养者、无人一切法者。』
06佛告善现:「有情、有情者,如来说非有情,故名有情。是故如来说:一切法无有有情、无有命者、无有士夫、无有补特伽罗等。
07「妙生!是故如来说:一切法无我、无众生、无寿者、无更求趣。


17-21
00 yaḥ subhūte bodhisattva evaṁ vadet- ahaṁ kṣetravyūhānniṣpādayiṣyāmīti, sa vitathaṁ vadet| tatkasya hetoḥ ? kṣetravyūhāḥ kṣetravyūhā iti subhūte avyūhāste tathāgatena bhāṣitāḥ| tenocyante kṣetravyūhā iti||
01须菩提!若菩萨作是言:『我当庄严佛土』,是不名菩萨。何以故?如来说庄严佛土者,即非庄严,是名庄严。
02「须菩提!若菩萨作是言:『我庄严佛国土』,是不名菩萨。何以故?如来说庄严佛土、庄严佛土者,即非庄严。是名庄严佛国土。
03须菩提!若有菩萨说如是言:『我当庄严清净佛土』,如此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说则非庄严。是故庄严清净佛土。
04须菩提!若有菩萨说如是言:『我当庄严清净佛土』,如此菩萨说虚妄言。何以故?须菩提!庄严佛土者,如来说则非庄严,是故庄严清净佛土。
05若,善实!菩萨如是语:『我佛土庄严成就』,彼亦如是不名说应。彼何所因?国土庄严、国土庄严者,善实!非庄严彼如来说,彼故说名国土庄严者。
06善现!若诸菩萨作如是言:『我当成办佛土功德庄严』,亦如是说。何以故?善现!佛土功德庄严;佛土功德庄严者,如来说非庄严,是故如来说名佛土功德庄严、佛土功德庄严。
07妙生!若有菩萨言:『我当成就佛土严胜』,佛土严胜者,如来说为非是严胜。是故如来说为严胜。


17-22
00 yaḥ subhūte bodhisattvo nirātmāno dharmā nirātmāno dharmā ityadhimucyate, tathāgatenārhatā samyaksaṁbuddhena bodhisattvo mahāsattva ityākhyātaḥ||17||
01须菩提!若菩萨通达无我法者,如来说名真是菩萨。」
02须菩提!若菩萨通达无我、无我法者,如来说名真是菩萨、菩萨。」
03须菩提!若菩萨信见诸法无我、诸法无我,如来、应供、正遍觉,说是名菩萨、是名菩萨。」
04须菩提!若菩萨信见诸法无我、诸法无我,如来、应供、正遍觉,说是名菩萨、是名菩萨。」
05若,善实!菩萨摩诃萨,『无我法、无我法』者信解,彼如来、应、正遍知,菩萨摩诃萨名说。」
06善现!若诸菩萨于无我法、无我法,深信解者,如来、应、正等觉,说为菩萨、菩萨。」
07妙生!若有信解一切法无性、一切法无性者,如来说名真是菩萨、菩萨。」


18-1
00 bhagavān āha-tatkiṁ manyase subhūte-saṁvidyate tathāgatasya māṁsacakṣuḥ ?
01「须菩提!于意云何?如来有肉眼不?」
02「须菩提!于意云何?如来有肉眼不?」
03「须菩提!汝意云何?如来有肉眼不?」
04「须菩提!汝意云何?如来有肉眼不?」
05「彼何意念?善实!有如来肉眼?」
06佛告善现:「于汝意云何?如来等现有肉眼不?」
07「妙生!于汝意云何?如来有肉眼不?」


18-2
00 subhūtirāha- evametadbhagavan, saṁvidyate tathāgatasya māṁsacakṣuḥ|
01「如是,世尊!如来有肉眼。」
02须菩提言:「如是,世尊!如来有肉眼。」
03须菩提言:「如是,世尊!如来有肉眼。」
04须菩提言:「如是,世尊!如来有肉眼。」
05善实言:「如是,如是。世尊!有如来肉眼。」
06善现答言:「如是,世尊!如来等现有肉眼。」
07妙生言:「如是,世尊!如来有肉眼。」


18-3
00 bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya divyaṁ cakṣuḥ ?
01「须菩提!于意云何?如来有天眼不?」
02佛言:「须菩提!于意云何?如来有天眼不?」
03佛言:「须菩提!汝意云何?如来有天眼不?」
04佛言:「须菩提!汝意云何?如来有天眼不?」
05世尊言:「彼何意念?善实!有如来天眼?」
06佛言:「善现!于汝意云何?如来等现有天眼不?」
07「如来有天眼不?」



18-4
00 subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya divyaṁ cakṣuḥ|
01「如是,世尊!如来有天眼。」
02须菩提言:「如是,世尊!如来有天眼。」
03须菩提言:「如是,世尊!如来有天眼。」
04须菩提言:「如是,世尊!如来有天眼。」
05善实言:「如是,如是。世尊!有如来天眼。」
06善现答言:「如是,世尊!如来等现有天眼。」
07「如是,世尊!如来有天眼。」


18-5
00 bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya prajñācakṣuḥ ?
01「须菩提!于意云何?如来有慧眼不?」
02佛言:「须菩提!于意云何?如来有慧眼不?」
03佛言:「须菩提!汝意云何?如来有慧眼不?」
04佛言:「须菩提!汝意云何?如来有慧眼不?」
05世尊言:「彼何意念?善实!有如来慧眼?」
06佛言:「善现!于汝意云何?如来等现有慧眼不?」
07「如来有慧眼不?」


18-6
00 subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya prajñācakṣuḥ|
01「如是,世尊!如来有慧眼。」
02须菩提言:「如是,世尊!如来有慧眼。」
03须菩提言:「如是,世尊!如来有慧眼。」
04须菩提言:「如是,世尊!如来有慧眼。」
05善实言:「如是,如是。世尊!有如来慧眼。」
06善现答言:「如是,世尊!如来等现有慧眼。」
07「如是,世尊!如来有慧眼。」


18-7
00 bhagavānāha-tatkiṁ manyase subhūte saṁvidyate tathāgatasya dharmacakṣuḥ ?
01「须菩提!于意云何?如来有法眼不?」
02佛言:「须菩提!于意云何?如来有法眼不?」
03佛言:「须菩提!汝意云何?如来有法眼不?」
04佛言:「须菩提!汝意云何?如来有法眼不?」
05世尊言:「彼何意念?善实!有如来法眼?」
06佛言:「善现!于汝意云何?如来等现有法眼不?」
07「如来有法眼不?」


18-8
00 subhūtirāha-evametadbhagavan, saṁvidyate tathāgatasya dharmacakṣuḥ|
01「如是,世尊!如来有法眼。」
02须菩提言:「如是,世尊!如来有法眼。」
03须菩提言:「如是,世尊!如来有法眼。」
04须菩提言:「如是,世尊!如来有法眼。」
05善实言:「如是,如是。世尊!有如来法眼。」
06善现答言:「如是,世尊!如来等现有法眼。」
07「如是,世尊!如来有法眼。」


18-9
00 bhagavānāha- tatkiṁ manyase subhūte saṁvidyate tathāgatasya buddhacakṣuḥ ?
01「须菩提!于意云何?如来有佛眼不?」
02佛言:「须菩提!于意云何?如来有佛眼不?」
03佛言:「须菩提!汝意云何?如来有佛眼不?」
04佛言:「须菩提!汝意云何?如来有佛眼不?」
05世尊言:「彼何意念?善实!有如来佛眼?」
06佛言:「善现!于汝意云何?如来等现有佛眼不?」
07「如来有佛眼不?」


18-10
00 subhūtirāha-evametadbhagavan, saṁvidyate tathāgata buddhacakṣuḥ|
01「如是,世尊!如来有佛眼。」
02须菩提言:「如是,世尊!如来有佛眼。」
03须菩提言:「如是,世尊!如来有佛眼。」
04须菩提言:「如是,世尊!如来有佛眼。」
05善实言:「如是,如是。世尊!有如来佛眼。」
06善现答言:「如是,世尊!如来等现有佛眼。」
07「如是,世尊!如来有佛眼。」


18-11
00 bhagavānāha-tatkiṁ manyase subhūte yāvantyo gaṅgāyāṁ mahānadyāṁ vālukāḥ, api nu tā vālukāstathāgatena bhāṣitāḥ ?
01「须菩提!于意云何?恒河中所有沙,佛说是沙不?」
02佛言:「须菩提!于意云何?如恒河中所有沙,佛说是沙不?」
03(缺)
04(缺)
05世尊言:「善!善!善实!彼何意念?善实!所有恒伽大河沙,虽然,彼沙,彼如来说?」
06佛告善现:「于汝意云何?乃至殑伽河中所有诸沙,如来说是沙不?」
07(缺)


18-12
00 subhūtirāha-evametadbhagavan, evametat sugata| bhāṣitāstathāgatena vālukāḥ|
01「如是,世尊!如来说是沙。」
02须菩提言:「如是,世尊!如来说是沙。」
03(缺)
04(缺)
05善实言:「如是,如是。世尊!如是,如是。善逝!说彼如来彼沙。」
06善现答言:「如是,世尊!如是,善逝!如来说是沙。」
07(缺)


18-13
00 bhagavānāha-tatkiṁ manyase subhūte yāvatyo gaṅgāyāṁ mahānadyāṁ vālukāḥ, tāvatya eva gaṅgānadyo bhaveyuḥ, tāsu vā vālukāḥ, tāvantaśca lokadhātavo bhaveyuḥ, kaccidbahavaste lokadhātavo bhaveyuḥ ?
01「须菩提!于意云何?如一恒河中所有沙,有如是等恒河,是诸恒河所有沙数佛世界,如是,宁为多不?」
02佛言:「须菩提!于意云何?如一恒河中所有沙,有如是等恒河,是诸恒河所有沙数佛世界,如是世界,宁为多不?」
03「须菩提!汝意云何?于恒伽江所有诸沙,如其沙数所有恒伽,如诸恒伽所有沙数世界,如是,宁为多不?」
04「须菩提!汝意云何?于恒伽江所有诸沙,如其沙数所有恒伽,如诸恒伽所有沙数世界,如是,宁为多不?」
05世尊言:「彼何意念?善实!所有恒伽大河沙,彼所有恒伽大河有,所有彼中沙,彼所有及世界有,多彼世界有?」
06佛言:「善现!于汝意云何?乃至殑伽河中所有沙数,假使有如是等殑伽河;乃至是诸殑伽河中所有沙数,假使有如是等世界,是诸世界宁为多不?」
07「妙生!于汝意云何?如弶伽河中所有沙数,复有如是沙等弶伽河,随诸河沙,有尔所世界,是为多不?」


18-14
00 subhūtirāha-evametadbhagavan, evametat sugata| bahavaste lokadhātavo bhaveyuḥ|
01「甚多,世尊!」
02须菩提言:「彼世界甚多,世尊!」
03须菩提言:「如是,世尊!此等世界,其数甚多。」
04须菩提言:「如是,世尊!此等世界,其数甚多。」
05善实言:「多,世尊!多,善逝!彼世界有。」
06善现答言:「如是,世尊!如是,善逝!是诸世界,其数甚多。」
07妙生言:「甚多,世尊!」


18-15
00 bhagavānāha-yāvantaḥ subhūte teṣu lokadhātuṣu sattvāḥ, teṣāmahaṁ nānābhāvāṁ cittadhārāṁ prajānāmi|
01佛告须菩提:「尔所国土中所有众生若干种心,如来悉知。
02佛告须菩提:「尔所世界中所有众生,若干种心住,如来悉知。」
03佛言:「须菩提!尔所世界中所有众生,我悉见知心相续住有种种类。
04佛言:「须菩提!尔所世界中所有众生,我悉见知心相续住有种种类。
05世尊言:「所有,善实!彼中世界中众生,彼等,我,种种有心流注知。
06佛言:「善现!乃至尔所诸世界中所有有情,彼诸有情各有种种,其心流注,我悉能知。
07「妙生!此世界中所有众生,种种性行,其心流转,我悉了知。


18-16
00 tatkasya hetoḥ ? cittadhārā cittadhāreti subhūte adhāraiṣā tathāgatena bhāṣitā, tenocyate cittadhāreti|
01何以故?如来说诸心,皆为非心,是名为心。
02何以故?如来说诸心住,皆为非心住,是名为心住。
03何以故?须菩提!心相续住,如来说非续住,故说续住。
04何以故?须菩提!心相续住,如来说非续住,故说续住。
05彼何所因?心流注、心流注者,善实!非流注此如来说,彼故说名心流注者。
06何以故?善现!心流注、心流注者,如来说非流注,是故如来说名心流注、心流注。
07何以故?妙生!心陀罗尼者,如来说为无持。由无持故,心遂流转。


18-17
00 tatkasya hetoḥ ? atītaṁ subhūte cittaṁ nopalabhyate| anāgataṁ cittaṁ nopalabhyate| pratyutpannaṁ cittaṁ nopalabhyate||18||
01所以者何?须菩提!过去心不可得,现在心不可得,未来心不可得。」
02何以故?须菩提!过去心不可得,现在心不可得,未来心不可得。」
03何以故?须菩提!过去心不可得,未来心不可得,现在心不可得。」
04何以故?须菩提!过去心不可得,未来心不可得,现在心不可得。」
05彼何所因?过去,善实!心不可得,未来心不可得,现在心不可得。」
06所以者何?善现!过去心不可得,未来心不可得,现在心不可得。」
07何以故?妙生!过去心不可得,未来心不可得,现在心不可得。」


19-1
00 tatkiṁ manyase subhūte yaḥ kaścitkulaputro vā kuladuhitā vā imaṁ trisāhasramahāsāhasraṁ lokadhātuṁ saptaratnaparipūrṇaṁ kṛtvā tathāgatebhyo'rhadbhayaḥ samyaksaṁbuddhebhyo dānaṁ dadyāt, api nu sa kulaputro vā kuladuhitā vā tatonidānaṁ bahu puṇyaskandhaṁ prasunuyāt ?
01「须菩提!于意云何?若有人满三千大千世界七宝,以用布施,是人以是因缘,得福多不?」
02「须菩提!于意云何?若有人以满三千大千世界七宝,持用布施,是善男子、善女人以是因缘,得福多不?」
03「须菩提!汝意云何?若有人以满三千大千世界七宝,而用布施,是善男子、善女人,以是因缘,得福多不?」
04「须菩提!汝意云何?若有人以满三千大千世界七宝,而用布施,是善男子、善女人,以是因缘,得福多不?」
05「彼何意念?善实!若有善家子、若善家女,若三千大千世界,七宝满作已施与。虽然,彼善家子、若善家女,若彼缘,多福聚生?」
06佛告善现:「于汝意云何?若善男子或善女人,以此三千大千世界,盛满七宝,奉施如来、应、正等觉。是善男子或善女人,由是因缘所生福聚,宁为多不?」
07「妙生!于汝意云何?若人以满三千大千世界七宝布施,是人得福多不?」


19-2
00 subhūtirāha- bahu bhagavan, bahu sugata|
01「如是,世尊!此人以是因缘,得福甚多。」
02须菩提言:「如是,世尊!此人以是因缘,得福甚多。」
03须菩提言:「甚多,世尊!甚多,修伽陀!」
04须菩提言:「甚多,世尊!甚多,修伽陀!」
05善实言:「多,世尊!多,善逝!」
06善现答言:「甚多,世尊!甚多,善逝!」
07妙生言:「甚多,世尊!」


19-3
00 bhagavānāha-evametatsubhūte, evametat| bahu sa kulaputro vā kuladuhitā vā tatonidānaṁ puṇyaskandhaṁ prasunuyādaprameyam asaṁkhyeyam|
01(缺)
02佛言:「如是,如是。须菩提!彼善男子、善女人,以是因缘得福德聚多。
03佛言:「如是,须菩提!如是。彼善男子、善女人,以是因缘,福聚多。」
04佛言:「如是,须菩提!如是。彼善男子、善女人,以是因缘,得福聚多。」
05世尊言:「如是,如是。善实!如是,如是。多,彼善家子、若善家女,若彼缘,多福聚生,无量不可数福聚。
06佛言:「善现!如是,如是,彼善男子或善女人,由此因缘所生福聚,其量甚多。
07(缺)


19-4
00 tatkasya hetoḥ ? puṇyaskandhaḥ puṇyaskandha iti subhūte askandhaḥ sa tathāgatena bhāṣitaḥ| tenocyate puṇyaskandha iti|
01「须菩提!若福德有实,如来不?说得福德多。」〔依梵本序应为19-5〕
02(缺)
03(缺)
04(缺)
05福聚者,善实!非聚彼如来说,彼故说名福聚者。
06何以故?
07(缺)


19-5
00 sacet punaḥ subhūte puṇyaskandho'bhaviṣyat, na tathāgato'bhāṣiṣyat puṇyaskandhaḥ puṇyaskandha iti||19||
01以福德无故,如来说得福德多。」〔依梵本序应为19-4〕
02须菩提!若福德聚有实,如来则不说福德聚、福德聚。」
03佛言:「须菩提!若福德聚但名为聚,如来则不应说是福德聚、是福德聚。」
04佛言:「须菩提!若福德聚但名为聚,如来则不应说是福德聚、是福德聚。」
05若复,善实!福聚有,不如来说福聚、福聚者。」
06善现!若有福聚,如来不说福聚、福聚。」
07「妙生!若此福聚是福聚者,如来则不说为福聚、福聚。」


20-1
00 tatkiṁ manyase subhūte rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ ?
01「须菩提!于意云何?佛可以具足色身见不?」
02「须菩提!于意云何?佛可以具足色身见不?」
03「须菩提!汝意云何?可以具足色身观如来不?」
04「须菩提!汝意云何?可以具足色身观如来不?」
05「彼何意念?善实!色身成就,如来见应?」
06佛告善现:「于汝意云何?可以色身圆实观如来不?」
07「妙生!于汝意云何?可以色身圆满观如来不?」


20-2
00 subhūtirāha-no hīdaṁ bhagavan| na rūpakāyapariniṣpattyā tathāgato draṣṭavyaḥ|
01「不也,世尊!如来不应以具足色身见。
02须菩提言:「不也,世尊!如来不应以色身见。
03须菩提言:「不也,世尊!不可以具足色身观于如来。
04须菩提言:「不可,世尊!不可以具足色身观于如来。
05善实言:「不如此,世尊!非色身成就如来见应。
06善现答言:「不也,世尊!不可以色身圆实观于如来。
07「不尔,世尊!不应以色身圆满观于如来。


20-3
00 tatkasya hetoḥ ? rūpakāyapariniṣpattī rūpakāyapariniṣpattiriti bhagavan apariniṣpattireṣā tathāgatena bhāṣitā| tenocyate rūpakāyapariniṣpattiriti||
01何以故?如来说具足色身,即非具足色身,是名具足色身。」
02何以故?如来说具足色身,即非具足色身,是故如来说名具足色身。」
03何以故?此具足色身,如来说非具足色身,是故如来说名具足色身。」
04何以故?此具足色身,如来说非具足色身,是故如来说名具足色身。」
05彼何所因?色身成就、色身成就者,世尊!非成就,此如来说,彼故说名色身成就者。」
06何以故?世尊!色身圆实、色身圆实者,如来说非圆实,是故如来说名色身圆实、色身圆实。」
07何以故?色身圆满、色身圆满者,如来说非圆满,是故名为色身圆满。」


20-4
00 bhagavānāha- tatkiṁ manyase subhūte lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ ?
01「须菩提!于意云何?如来可以具足诸相见不?」
02佛言:「须菩提!于意云何?如来可以具足诸相见不?」
03佛言:「须菩提!汝意云何?可以具足诸相观如来不?
04佛言:「须菩提!汝意云何?可以具足诸相观如来不?
05世尊言:「彼何意念?善实!相具足如来见应?」
06佛告善现:「于汝意云何?可以诸相具足观如来不?」
07「妙生!可以具相观如来不?」


20-5
00 subhūtirāha-no hīdaṁ bhagavān| na lakṣaṇasaṁpadā tathāgato draṣṭavyaḥ|
01「不也,世尊!如来不应以具足诸相见。
02须菩提言:「不也,世尊!如来不应以具足诸相见。
03须菩提言:「不也,世尊!不可以具足诸相观于如来。
04须菩提言:「不可,世尊!不可以具足诸相观于如来。
05善实言:「不如此,世尊!非相具足如来见应。
06善现答言:「不也,世尊!不可以诸相具足观于如来。
07「不尔,世尊!不应以具相观于如来。


20-6
00 tatkasya hetoḥ ? yaiṣā bhagavan lakṣaṇasaṁpattathāgatena bhāṣitā, alakṣaṇasaṁpadeṣā tathāgatena bhāṣitā| tenocyate lakṣaṇasaṁpaditi||20||
01何以故?如来说诸相具足,即非具足,是名诸相具足。」
02何以故?如来说诸相具足,即非具足,是故如来说名诸相具足。」
03何以故?此具足相,如来说非具足相,是故如来说具足相。」
04何以故?此具足相,如来说非具足相,是故如来说具足相。」
05彼何所因?此,世尊!相具足如来说,非相具足如来说,彼故说名相具足者。」
06何以故?世尊!诸相具足、诸相具足者,如来说为非相具足,是故如来说名诸相具足、诸相具足。」
07何以故?诸具相者,如来说非具相,是故如来说名具相。」

相关阅读:prajñāpāramita-hṛdayam sūtra

金刚经梵汉对照-6 心经注解 灵根育孕源流出 心性修持大道生-西游记-四大名著-培训网

感谢您访问本站。